________________
[जिनदत्तसूरिविरचितं कुंकणविसए सोपारयमि सुगुरूवएसओ जेण । कहिय सुभिक्खमविग्धं विहिओ संघो गुणमहग्यो । ३६ ॥ तमहं दसपुव्वधरं धम्मधुराधरणसेससमविरियं ।
सिरिवय(इ)रसामिसूरिं वंदे थिरयाइ मेरुगिरिं ॥ ३७ ॥ आर्यरक्षितः
नियजणणिवयणकरणंमि उज्जओ दिट्ठिवायपढणत्थं । तोसलिपुत्तंतगओ ढड्डरसट्टाणुमग्गेण ॥ ३८॥ सड्डाणुसारओ विहियसयलमुणिवंदणो य जो गुरुणा । अकयाणुवंदणो सावगस्स जो एवमिह भणिओ ।। ३९ ॥ को धम्मगुरू तुम्हाणमित्थ य तेण वि विणयपणएणं । गुरुणो निदंसिओ स ढड्डरसड्ढो वियड्डेण ॥ ४० ॥ अकयगुरुनिह्नवेणं सूरिसयासंमि जिणमयं सोउं । परिवज्जिय सावज्ज पवज्जगिरि समारूढो ॥ ४१ ॥ सीहत्ता निक्खंतो सीहत्ताए य विहरिओ जो उ । साहियनवपुव्वसुओ संपत्तमहंतसूरिपओ ॥ ४२ ॥ सुरवरपहुपुटेणं महाविदहमि तित्थनाहेणं । कहिओ निगोयभूयाणं भासओ भारहे जो उ ॥ ४३ ॥
कुङ्कणविषये सोपारके सुगुरूपदेशतो येन । कथयित्वा सुभिक्षमविघ्नं विहितः सङ्घो गुणमहार्घः ॥ ३६ ॥ तमहं दशपूर्वधरं धर्मधुराधरणशेषसमवीर्यम् । श्रीवयर(वज स्वामिसूरिं वन्दे स्थिरतया मेरुगिरिम् ॥ ३७ ॥ निजजननीवचनकरणे उद्यतो दृष्टिवादपठनार्थम् । तोसलिपुत्रान्तगतो ढड्ढरश्राद्धानुमार्गेण ॥ ३८ ॥ श्राद्धानुसारतो विहितसकलमुनिवन्दनश्च यो गुरुणा । अकृतानुवन्दनः श्रावकस्य य एवमिह भणितः ॥ ३९ ॥ को धर्मगुरुर्युष्माकमत्र च तेनापि विनयप्रणतेन । गुरवे निदर्शितः स ढड्ढरश्राद्धो विदग्धेन ॥ ४० ॥ अकृतगुरुनिह्नवेन सूरिसकाशे जिनमतं श्रुत्वा । परिवज्ये सावधं प्रव्रज्यागिरि समारूढः ॥ ४१ ॥ सिंहतया निष्कान्तः सिंहतया च विहृतो यस्तु । साधिकनवपूर्वश्रुत: सम्प्राप्तमहत्सूरिपदः ॥ ४२ ॥ सुरवरप्रभुपृष्टेन महाविदेहे तीर्थनाथेन । कथितो निगोदभूतानां भाषको भारते यस्तु ॥ ४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org