SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ गणधरसार्धशतकम् ] भद्रबाहुगुरुः सुगुरुतरणीइ जिणसमयसिंधुणो पारगामिणो सम्म । सिरिभहबाहुगुरुणो हियए नामक्खरे धरिमो ॥ १४ ॥ स्थूलभद्रः सो कह न थूलभदो लहइ सलहं मुणीण मज्झंमि ? । लीलाइ जेण हणिओ सरहेण व मयणमयराओ ॥ १५ ॥ कामपईवसिहाए कोसाए बहुसिणेहभरियाए । घणदड्ढजणपयंगाए(दि) वि जीए जो झामिओ नेय ॥ १६ ॥ जेण रविणेव विहिए(य) इह जणगिहे सापहं पया(हा)संती । सययं सकज्जलग्गा पहयपहा सा सिणिद्धा वि ॥ १७ ॥ जेणासु साविया साविया चरण-करणसहिएण । सपरेसिं हियकए सुकयजोगओ जोगयं दट्टुं ।। १८ ॥ तमपच्छिमं चउद्दसपुव्वीणं चरण-नाणसिरिसरणं । सिरिथूलभहसमणं वंदे हं मत्तगयगमणं ॥ १९ ॥ आर्यमहागिरिः विहिया अणिगूहियविरियसत्तिणा सत्तमेण संतुलणा । जणज्जमहागिरिणा समइक्कंते वि जिणकप्पे ॥ २० ॥ सुगुरुतरण्या जिनसमयसिन्धोः पारगाभिनः सम्यक् । श्रीभद्रबाहुगुरोर्हृदये नामाक्षराणि धरामः ॥ १४ ॥ स कथं न स्थूलभद्रो लभते श्लाघां मुनीनां मध्ये ? । लीलया येन हतः शरभेणेव मदनमृगराजः ॥ १५ ॥ कामप्रदीपशिखया कोशया बहुस्नेहभृतया । घनदग्धजनपतङ्गयाऽपि यया यो ध्यामितो नैव ॥ १६ ॥ येन रविनेव विहिता इह जनगृहे स्वप्रभां प्रकाश(भास)यन्ती । सततं स्वकायेलग्ना(सकज्जलाग्रा)प्रहतप्रभा सा स्निग्धाऽपि ॥ १७ ॥ येनाशु श्राविता श्राविका चरण-करणसहितेन । स्व-परेषां हितकृते सुकृतयोगतो योग्यतां दृष्ट्वा ॥ १८ ॥ तमपश्चिमं चतुर्दशपूर्विणां चरण-ज्ञानश्रीशरणम् ।। श्रीस्थूलभद्रश्रमणं वन्देऽहं मत्तगजगमनम् ॥ १९ ॥ विहिताऽनिगूहितवीर्यशक्तिना सत्तमेन सन्तुलना । येनार्यमहागिरिणा समतिक्रान्तेऽपि जिनकल्पे ॥ २० ॥ १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy