SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ २७ चर्चरी ] च कर्ता निरुपमं पदं मोक्षलक्षणं प्राप्नोति प्रभावातिशयख्यांपनाय भविष्यत्यप्यर्थे वर्तमानानिर्देशः । जिनैर्दत्तं सिद्धान्ते दर्शितं गुरु महत् पूज्यं मोक्षाख्यमित्यर्थः ॥४७॥ इति युगं|वरागमजिनपतिसूरिशिष्यलेशविरचितं रीसंक्षेपविवरणं समाप्तम् ॥ इति चर्चरीसुचर्चामञ्जर्या सुरभिरूपता लेभे । जिनपालमूलनाम्ना श्रीजिनपतिमुनिपशिष्येण ॥१॥ वेद-ग्रह-रविवर्षे मधुपक्षे श्यामले तृतीयायाम् । सा सफला संजज्ञे मुनिजनमधुपोपभोगेन ॥ २ ॥ श्रीजिनेश्वरसूरीणामादेशात् कविकुम्भिनाम् ।। इयं व्याख्या मया चक्रे संक्षिप्ता मन्दमेधसा ॥ ३ ॥ HIYOYTYoYSTOYOToyoyerrorerorexTOURTOONIPATION SEANINOLOMANONM __ इति 'चरी समाता । KANOMMOMINDI ANDUINOLLIOLIOLLOWALOLAIMILARIOUPLOMALUMAMONDS १८५ख. ग. शयस्य ख्या। १.६ ख. ग. माननि। १८७ ख, ग, इति श्रीजिनपत्ति । १८८ क, चच्चरी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy