SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चर्चरी ] 1 1 इति वदता किल तत्र चैत्ये तानि सर्वाणि निवारितानि । कुतो यतस्तैः कृतैराशातना भगवदाज्ञोल्लङ्घनेनावज्ञा कृता भवति । तेन न कार्यन्त इत्यर्थः ॥१२॥ यद्येवं विरहाङ्केन निषिद्धान्येतानि तर्हि किमर्थं क्रियन्तं इत्यत आहलोयपवाहपट्टि कोऊहल पहि e कीरत फुडदोस संसयविरहियाँहि । ताई विसमनिसिद्ध समइकयत्थियँहि धम्मत्थीहि विकीरहिं बहुजणपत्थियँहि ॥ १३ ॥ [ लोकप्रवाह प्रवृत्तैः कुतूहलाप्रयैः क्रियमाणानि स्फुटदोषाणि संशयविरहितैः । तान्यपि समय निषिद्धानि स्वमतिकदर्थितैधर्मार्थभिरपि क्रियन्ते बहुजनप्रार्थितैः ॥ १३ ॥ ] लोकप्रवाहप्रवृत्तैः कुतूहलप्रियैश्च क्रियमाणानि स्फुटदोषाण्यपि संशयविर - हितैस्तत्र करणेऽपि निश्चितदोषाभावैः । तान्यपि जलक्रीडाऽऽदीनि सिद्धान्तनिषिद्धानि कुमार्गानुगामिस्वमतिकदर्थितैः स्वबुद्धया धर्मार्थिभिरपि क्रियन्ते बहुजन प्रार्थितानि । कुतूहलप्रियत्वात् प्रायो जनानामित्यर्थः ॥ १३ ॥ Jain Education International जुगपवरागमु मन्निउ सिरिहरिभद्दपहु पहियकुमयसमूह पयासियमुत्तिपहु । जुगपहाणसिद्धंतिण सिरिजिणवल्लहिण पयडिउ पयडपयाविण विहिप दुलहिण ॥ १४ ॥ [ युगप्रवरागमो मानितः श्रीहरिभद्रप्रभुः प्रतिहत कुमतसमूहः प्रकाशितमुक्तिपथः । युगप्रधान सिद्धान्तेन श्रीजिनवल्लभेन प्रकटितः प्रकटप्रतापेन विधिपथो दुर्लभेन ॥ १४ ॥ ] युगप्रवरागमो मॉनितः श्रीहरिभद्रप्रभुस्तद्वचनमननेन तन्मननानुमानात् । प्रतिहतकुमतसमूहोऽनेकान्त जयपताकाऽऽदितर्कप्रणयनेन प्रकाशितमुक्तिमार्गश्चतुर्दशशतप्रकरणविधानेन । ततश्च युगप्रधानसिद्धान्तेन श्रीजिनवल्लभेन तदनुसारिणा प्रकटितः प्रकटप्रतापेन भुवनविख्यातसत्त्वेन विधिभाग दुर्लभेनें 'निःपुण्यानामिति गम्यते ' इति शेषः ॥ १४ ॥ ७६. तेन का ।७७ ख. ग. क्रियत । ७८ ख. ग. सनितः । ७९ क. दुर्लभो २ For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy