SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ - २३ २४ २५ २६ २७ २८ ३२ १२४ सुदुर्लभस्य कुल-बल-जाति- गुणसमृद्धस्य मनुजत्वस्य साफल्य उपदेशः । सुगुरूपदेशं विनाऽऽर्यानार्यदेशयोर्नरत्वनैरर्थक्यम् । दीर्घायुष्मतां गुरुवचनश्रवणयोगः । गुरुवचनश्रवणेsपि जिनवचनश्रद्धानस्य दुर्लभता । Jain Education International श्रद्धानहीनानां विपरीताश्चेष्टाः १७-२० । . अविधिप्रवर्तन - विधिपरदूषण - प्रवाहपतितप्रशंसा, सोर्नैरन्तर्यम् । श्लेषालङ्कारेण ग्रह-नक्षत्राणां दृष्टान्तेनौचित्योपेतस्य वसुप्राप्तिसूचनं मातापित्रोश्चित्तावर्जकस्यैव च सर्वत्रादरसूचनम् | २९-३० लोहचुम्बकोपेत - तद्रहितपोतयोर्दृष्टान्तेन लोभत्यागात् लाभदर्शनम् । शुभगुरुदृष्टस्य रुष्टयमादपि निर्भयत्वम्, परमेष्ठिमन्त्राधिवासितमनसो दुःखनाशः । ३१ कर्तृनामनिर्देशपूर्वकमुपसंहारः । श्रोतृ-पाठकादीनां सिद्धिपदे वासः । अनुस्रोतः- प्रतिस्रोत जिनवचनभ्रान्त्याऽन्यत्र धर्मे विलगनम्, सुगुरुश्रुतेर्दूरगमनम् विधिपथपृथक्स्थितानां जिन-मुनीनां वन्दनम्, तन्मार्गस्थितजनाभिनन्दनम् । अनायतनवन्दनम् । पारतन्त्र्य - विधि - विषयाज्ञानम्, तज्ज्ञानिभिः सह कलहः, भस्मग्रहस्य दशमाश्चर्यस्य च प्रभाव: । दुःषमा- हुण्डावसर्पिण्योर्दुष्टतावशादसंयतपूजा । जघन्यविंशतिप्रान्त संवत्सरेषु प्रजाक्षयः, तत्र धर्मप्रमत्तानां धर्मप्रवृत्तानां च परिणामसूचनम् । प्रमादत्यागिनां विधिधर्मलग्नानां परमार्थवृत्त्या जीवज्जागरूकत्वम् । चाहिलदर्शितेऽस्मिन् मार्गे प्रभूतं विमर्श्य सदाऽऽदरकरणे सद्बोधः । बन्धूनामैक्ये युतयुतबन्ध - दृढबन्धगृहयोः पतनापतनदृष्टान्तेन बोधः । ऐक्ये प्रमार्जनीदृष्टान्तः । For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy