SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२० १८ विधिचैत्यगृहे त्रिचतुरसुश्रावकदृष्टो द्रव्यव्ययः। निशि नन्दिपूर्वकव्रतनिषेधः । सूर्यास्तमने बलिनिषेधः। सुप्ते जने तूर्यरवनिषेधः । , रजन्यां रथभ्रमण-लकुटरासनिवारणम् । देवतानां जलक्रीडाऽऽन्दो लननिषेधः । कृताष्टाह्निकानां माघमालाया अनिषेधः । जिनप्रतिमानां प्रतिष्ठाकरणे श्रावकाणामनधिकारः । यथाच्छन्दःप्रवृत्तिनिषेधः । उत्सूत्रप्रवृत्तानां वचनमश्राव्यम् । जिन-गुोरयुक्तगेयगाननिषेधः । श्रावकाणां ताम्बूल-भक्षण-ग्रहणयोनिषेधः, उपानद्धारणनिषेधः, भोजन-शयनानुचितोपवेशननिषेधः, प्रहरण-दुष्टजल्पनवारणम् । , हास्य-होडा-क्रीडा-रोषण-कीर्तिदाननिषेधः, आशातनाकारिमेलन निषेधः । , सङ्क्रान्ति-ग्रहण-माघमण्डलनिषेधः, शिरोवेष्टनकनिषेधः, स्नपनका रेतरविभूषानिषेधः । गृहचिन्तानिषेधः। ,, मलिनवस्त्र-देहाभ्यां जिनवरपूजानिषेधः । शुचिभूताया अपि श्राविकाया मूलप्रतिमास्पर्शनिषेधः। उत्तारितस्यारात्रिकस्य पुनरुत्तारणे निषेधः। निर्माल्यम् । यतिममत्व- वासनिषेधः । नीतिप्रचारः । ,, सत्यजल्पनम् । समय-युक्त्या घटमानमेकोक्तमपि कर्तव्यम् । २७ , आत्मप्रशंसा-परदूषणयोः परिहारः । २८ , उत्सूत्राणि निषिध्य प्रशस्तिषु लेखयितुर्युगप्रधानजिनवल्लभस्य महनीयता । २९ उत्सूत्रभाषणस्य विपाकः । ३० लोकप्रवाहप्रवृत्तानां नामसुविहितानां चेष्टा । ३१ अनुस्रोतः-प्रतिस्रोतःप्रवृत्तानां परिणामः । ३२ आगमाचरणसंवादिनां पूज्यता । ३३ निश्राचैत्यवन्दने विचारः ३४ लिङ्गिभिरधिष्ठिताशातितजिनमन्दिरस्य जिनद्रव्यकृतमठस्य च सार्मिकस्थलीति संज्ञा । तद्वन्दनाच्च वैफल्यम् । ३५-३६ अनायतनगमनस्यानायतनवासिना नमनस्य चायुक्तता। ३७ जनरञ्जनार्थ दुष्करक्रियाकारिणां वसतिवासिनामप्युत्सूत्रजल्पाकानां दर्शननिषेधः । ३८ विधिचैत्य-निश्राकृतचैत्यानायतनेषु गमनर्विचारः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001875
Book TitleApbhramsa Kavyatrayi
Original Sutra AuthorJinduttsuri
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1927
Total Pages248
LanguageApbhramsa
ClassificationBook_Devnagari, Literature, & Kavya
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy