________________
२३४]
लोकविभागः
निर्ग्रन्थाः शुद्धचारित्राः निषधस्योत्तरस्यां च निषधादुत्तरस्यां च निषधाद्धरिच्च सीतोदा निसृष्टातिनिसृष्टा च नीलतो दक्षिणस्यां तु नीलमन्दरयोर्मध्ये नीलसीतोदयोर्मध्ये नीला नाम्ना महानीला नौद्रोणीसंक्रमादीनि न्यग्रोधाः प्रतिकल्पं च
५।६० ६।१८७ ६।१६९ ५।१४१ ५।४९ ९।१४
९।४१ १०।१८४
९.४० ३३६६ ५।१४
४।२ ५।१६७ ३१५७ ६।३६
६/२५
पञ्चकल्पान् विहायाद्यान् पञ्चकृत्वस्तृतीयां च पञ्च चत्वारि च त्रीणि पञ्च चत्वारि च त्रीणि पञ्च चत्वारि चत्वारि पञ्च चैव सहस्राणि पञ्चत्रिशतमागाढो पञ्चत्रिंशत्पुनर्भागा पञ्चपञ्चस्वतीतेषु पञ्च पञ्चाग्रदेव्यश्च पञ्चपल्यायुषस्त्वाचे पञ्चभ्यः खलु शून्येभ्यः पञ्चमं पुण्डरीकं च पञ्चमी दुःषमेत्येव पञ्चम्यब्दसहस्राणापञ्चवर्ग ततो भूमि पञ्चवर्ग प्रविष्टां गां पञ्चवर्गः सहस्राणां पञ्चवर्गावगाढश्च पञ्चवर्णशरीराश्च पञ्चविंशतिमुद्विद्धः पञ्चविंशतिमुद्विद्धं पञ्चविशं शतं देव्यः पञ्चशून्यं च षट्शून्यं पञ्चशून्यं त्रयं सप्त पञ्चसप्ततियुक्तानि पञ्चस्वद्रिषु नीलेषु पञ्चस्वपि विदेहेषु पञ्चायां नवति देशान्
१०१८४ पच्चादश शतान्याहुः २१४६ | पञ्चानां तु सहस्राणां १६१५१ पञ्चाशतं प्रविष्टा गां १९८९ पञ्चाशतं शतं पञ्च
पञ्चाशत शत पञ्च ८।६३ | पञ्चाशतं सहस्राणि १।१४५/पञ्चाशद्ध्नानिषद पञ्च १११२१ पञ्चाशदक्षिणश्रेण्यां १११८० पञ्चेन्द्रियतिरश्चोऽपि ८१६५/ पञ्चेन्द्रियास्त्रियोगाश्च
५।८३ पञ्चकं पञ्च चाष्टौ च १०॥२६२/पतितौ लवणे छेदी
पदमात्रगुणसंवर्ग१०८८ पद्मदेवी महापद्मा ८९९ पद्मप्रमितमस्यायु:
७.६१ पद्माङगप्रमितायुष्कः १०१२३७ पद्या शिवा शची चैव १०११९४ पद्मा सुपमा महापद्मा
११३७५/पपातोपरि सा गङगा १०११३१ परतः क्रमशो वृद्धि
६।४७ परं शून्यचतुष्कातु ६१५५ पराक्रमो लघुपूर्वश्च
७६० पराराधनदैन्योनः १०।२८२ परिधिः पद्मवर्णश्च
४।५६ परिधीनां दशांशेष ११२२ परिवारः सहस्र द्वे ५।४ पर्वताश्रितकूटेष्
५।७ पर्वप्रमितमाम्नातं १०।१४५ पर्वस्वेवमतीतेषु १०११४० पल्याष्टमायुषस्ताभ्यः
श५८ पल्योपमाष्टमे भागे १०।१०६ पश्चात्क्षायिकसम्यक्त्व. ५।१४४ पश्चात्पुनश्च सीताया
१३१८/पाण्डुरः पुष्पदन्तश्च
११६१ पातालानां तृतीये तु १०।२०२ पादोनकोशमुत्तुङगं
३।४२ पार्श्वयोश्च महाद्वारः ८१३८ पिशाचभूतगन्धर्वाः ८।३७ पुनरन्तरमत्रासीत् ५।३५ पुनरन्तरमुल्लङ्घ्य ५।१४५ पुनरप्यन्तरं तावत्
२१६ पुनमन्वन्तरं तत्र
११५४| पुनमन्वन्तरं प्राग्वत्
२८ पुनर्वसु विशाखा च १०।१०० पुनर्वसोश्च षट्ताराः
१३३५ पुरग्रामनिवेशाश्च १०॥१२१ पुरा किल मृगा भद्रा
७.६२/पुराणि वृत्तव्यस्राणि ११२० पुरुषा अतिपूर्वाश्च १०२८९ पुरुषाः षडनीकानि ८1८६ पुरुषोत्तमनामानः ८१४० पुष्करद्वीपमध्यस्थ: ४॥२३ पुष्करं पटहं भेरी ७।५१ पुष्करं परिवृत्त्यास्थात् ७.५६ पुष्कराच्या पुनर्मेघाः ५।६५/पुष्करार्धस्य बाह्य च
५।६८ पुष्करार्धाद्यवलये १०।१६२ पुष्करार्धे पुनश्चन्द्र. १।१९५/पुष्पप्रकीर्णकाख्यास्तु
११९६ पुंस्प्रियाथ च पुस्कान्ता १०२३६ पूर्व एव सहस्रोनो १०।१९२ पूर्वकोटित्रयं चायुः १०११८७ पूर्वकोटिमितं तस्य ११।३१ पूर्वकोटिः प्रकृष्टायुः २२४५ पूर्वदक्षिणतो मेरोः
६।९६ पूर्ववैदेहकाश्चापि १०।१७२ पूर्व चतुरशीतिघ्नं १११८३ पूर्वं व्यावणिता ये ये ५।८५ पूर्वा गृहीत्वा भृङगारान् ६।१६० पूर्वाङगं च तथा पूर्व १०।१३ पूर्वाङग वर्षलक्षाणां
५।३८ पूर्वाञ्जनगिरेदिक्षु ५।११८ पूर्वात्तप्तजला नाम्ना १।१६१ पूर्वाद्यानि च चत्वारि ४१२८ पूर्वापरविदेहान्ते २।१३ पूर्वापरविदेहेषु ११४६ पूर्वापरायतः शैलो ११३०२ पूर्वापरे वही राज्यौ
पूर्वाप्राप्तविजानाना ५१६७ पूर्व कांक्षा महाकांक्षा ५१७७) पूर्वे तु विमलं कूटं ५।७१/पूर्वे द्वे शरवत्प्रोक्ते ५।५६ । पूर्वोक्तानीकमुख्यास्ते
८1५८ ९८४ श२२८ ७७७ ५।८८ ५।१४३ ११६४ २२८९ ५।१२८ ५।११६ ४१८१
५।१२७
४।३९ .१११८८ ११३७८ ११२१८ १०।२६१
१११७ १०.३११ १०।३२८
८.५९ ४१८३ ६।१७१० १०.१८८
९।१६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org