SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथमः पादः आच्च गौरवे ॥ १६३ ॥ गौरवशब्दे औत आत्वं अउश्च भवति । गारवं गउरवं । गौरव शब्द में औ के आ और अ उ होते हैं । उदा०-गारवं, गउरवं । नाव्यावः ॥ १६४॥ नौशब्दे औत आवादेशो भवति । नावा। नौ शब्द में भी को आव आदेश होता है । उदा०-नावा । __एत् त्रयोदशादौस्वरस्य सस्वरव्यञ्जनेन ।। १६५ ।। त्रयोदश इत्येवं प्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण व्यञ्जनेन सह एद् भवति । तेरह । तेवीसा । तेतीसा। त्रयोदश इत्यादि प्रकार के संख्या (-वाचक) शब्दों में, अगले स्वर सहित व्यञ्जन के साथ, आदि स्वर का ए होता है । उदा०--तेरह तेतीसा । स्थविरविचकिलायस्कारे ॥ १६६ ॥ एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति । थेरो । वेइल्लं । मुद्धविअइल्लपसूणपुंजा इत्यपि दृश्यते । एक्कारो। स्थविर, विचाकल, और अयस्कार शब्दों में, अगले स्वर सहित व्यञ्जन के सह, आदि स्वर का ए होता है। उदा०-थेरो, वेइल्लं; मुद्धविभइल्लपसूणपुंजा ( शब्द समूह में, ए न होते, विअइल्ल ) ऐसा ( वर्णान्तर ) भी दिखाई देता है; एक्कारो। वा कदले ॥ १६७॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति । केलं कयलं । केली कयली। कदल शब्द में, अगले स्वर सहित व्यञ्जन के साथ, आदि स्वर का ए विकल्प से होता है। उदा.-केलं.. कयली ।। वेतः कर्णिकारे ।। १६८ ॥ कर्णिकारे इतः सस्वरव्यञ्जनेन सह एद् वा भवति । कण्णेरो कण्णिआरो। कणिकार शब्द में, (णि में से ) इ का ( अगले ) स्वर सहित व्यञ्जप के साथ विकल्प से ए होता है । उदा०-कण्णेरो, कणिआरो। १. क्रमसे-त्रयोदश । त्रयोविंशति । त्रयस्त्रिशत् । २. मुग्धविचकिलप्रसूनपुञ्जाः । ३. कदली। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy