SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ३०२ चतुर्थः पादः अडडडुल्लाः स्वाथिक-कलुक् च ।। ४२९ ॥ अपभ्रंशे नाम्नः परतः स्वार्थे अडड डुल्ल इत्येते त्रयः प्रत्ययाः भवन्ति तत्सन्नियोगे स्वाथें कप्रत्ययस्य लोपश्च । विरहाण' लजालकरालिअउ पहिउ पंथिज दिउ । तं मेलविसव्वहिं पंथिअहिं सो जि किअउ अग्गिट्ठउ ॥ १ ॥ डड। महु कन्तहो बेदोसडा ( ४.३७१.१ ) । डुल्ल । एक्क कुडुल्ली पञ्चहि. पद्धी ( ४.४२२.१२)। अपनी भाषा में, संज्ञा के आगे स्वार्थे अ, डह ( डिन् अड ) और डुल्ल ( हित् उल्ल) ऐसे ये तीन प्रत्यय आते हैं, और उनके सानिध्य मे स्वार्थ क (प्रत्यय ) का लोप होता है। उदा०-( अ प्रत्यय का उदाहरण ):-विरहाणल."अग्गिट्टर ॥१॥ डर (=अड) (प्रत्यय का उदाहरण):-महु..."दोसडा ।। डल्ल (= उल्ल) ( प्रत्यय का उदाहरण ):-एक्क...... "रुद्धौ । योगजाश्चैषाम् ॥ ४३० ॥ अपभ्रंशे अडडडुल्लानां योगभेदेभ्यो ये जायन्ते डडअ इत्यादयः प्रत्ययास्तेपि स्वार्थे प्रायो भवन्ति । डडअ। फोडेन्ति जे हिडउँ अप्पण' ( ४.३४०.२)। अत्र किसलय" ( १.२६६ ) इत्यादिना य-लुक । डल्लअ । चल्लउ चुन्नी होइसइ ( ४.३६५.२)। डुल्लडड। सामिप' सलज्जु पिउ सीमासन्धिहि वासु । पेक्खिवि वाहबलुल्लडा धण मेल्लइ नीसासु ॥१॥ अत्रामि स्यादौ दीर्घहस्वौ ( ४.३३० ) इति दीर्घः । एवं बाहुबुलडउ । अत्र त्रयाणां योगः। अपम्रश भाषा में, अ, डड ( डित् अड ) और उल्ल (हित् उल्ल ) इनके भिन्नभिन्न ( ऐसे परस्पर-) संयोग से बने हुए जे डित् अडअ (डडअ) इत्यादि प्रत्यय होते हैं, वे भी प्रायः स्वार्थ ( प्रत्यय ) होते हैं। उदाहरणार्थ:---डडम ( प्रत्यय ):फोडेन्ति..... अप्पणउँ, यहां ( = इस उदाहरण में ) "किसलय' इत्यादि सूत्रानुसार (हृदय शब्द में से) य का लोप हुआ है । डुल्लम (उल्लम):-चूडुल्लउ चुन्नीहोइसइ । १. विरहानलज्वालाकरालितः पथिकः पथि यद् दृष्टः । तद् मिलित्वा सर्वै. पथिकैः स एव कृतः अग्निष्ठः ।। २. स्वामिप्रसादं सलज्जं प्रियं सीमासन्धौ वासम् । प्रेक्ष्य बाहुबलकं धन्या मुञ्चति निश्वासम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy