SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरण अपभ्रंश भाषा में, तादयं ( = उसके लिए ऐसा अर्थ ) दिखाने के समय केहि, तेहि, रेसि, रेसिं और तणेण ये पांच निपात प्रयुक्त करे । उदा०-ढोल्ला' रेसि ॥१॥ इसी प्रकार तेहिं और रेसिं इनके उदाहरण ले । ( तणेण का उदाहरण ):-- बड्डतण्हों तणेण। पुनर्विनः स्वार्थे डुः ॥ ४२६ ॥ अपभ्रशे पुनर्विना इत्येताभ्यां परः स्वार्थे डुः प्रत्ययो भवति । सुमरिज्जइ तं बल्लहउँ जं वीसरइ मणाउँ । जहि पुणु सुमरणु जाउ गउतहों नेहहो कई नाउँ ॥ १ ॥ विणु जुज्झें न वलाहु । ( ४.३८६.१ ) । अपभ्रंश भाषा में, पुनर् ( पुनः ) और बिना इनके आगे स्वार्थे डित् उ प्रत्यय आता है । उदा.---सुमरिज्जइ..."नाउँ ।।१।।, विणु... 'वलाहुँ ॥ अवश्यमो डें-डौ ।। ४२७ ॥ अपभ्रंशे वश्यमः स्वार्थे डें ड इत्येतौ प्रत्ययो भवतः । जिब्भिन्दिउ नायगु वसि करह जसू अधिन्नई अन्नई। मूलि विणलइ तंबिणिहे अवसे सुक्कहिं पण्णइं ॥१॥ अवस न सुअहिं सुहाच्छ अहिं ( ४.५७६.२ )। अपभ्रंश भाषा में, अवश्यम् ( शब्द ) को स्वार्थे डित् ए और डित् अ ऐसे प्रत्यय लगते हैं । उदा -जिब्भिन्दि उ...' पण्णई ॥१॥; अवस..सुहच्छि अहिं ।। एकशसो डिः ॥ ४२८ ।। अपभ्रंशे एकशश्शब्दात् स्वार्थे डिर्भवति । एक्कसि सोलकलं किअहं देज्जहि पच्छित्ताई। जो पुणु खण्डइ अणुदि अहु तसु पच्छित्ते काई ॥ १ ॥ अपभ्रंश भाषा में, एकशस् ( शब्द ) के आगे स्वार्थे डि ( = डित् इ) प्रत्यय आता है । उदा.--एक्कास...."काई ॥१॥ १. स्मर्यते तद् वल्लभं यद् विस्मयते मनाक् । यस्थ पुनः स्मरणं जातं गतं तस्य स्नेहस्य कि नाम ।। २. जिह्वन्द्रियं नायकं वशे कुरुत यस्य अधीमानि अन्यानि । मूले विनष्टे तुम्बिन्याः अवश्यं शुष्यन्ति पर्णानि ।। ३. एकशः शोलकलंकिनानां दीयन्ते प्रायश्चित्तानि । यः पुनः खण्डयति अनुदिवसं तस्य प्रायश्चित्तेन किम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy