SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७४ चतुर्थः पादः 'तुम्हेंहि अम्हें हिं जं कि अउ दिट्ठउ बहुअजणेण । तं तेवड्डउ समरभरु निज्जिउ एक्क खणेण ॥ १॥ अपभ्रंश भाषा में, युष्मद् ( सर्वनाम ) को भिस् ( प्रत्यय ) के सह तुम्हेहि ऐसा आदेश होता है । उदा०—तुम्हे हि....''खणेण ॥१॥ ङसि-ङस्भ्यां तउ तुज्झ तुध्र ।। ३७२ ॥ अपभ्रंशे युष्मदो ङसिङस्भ्यां सह तउ तुज्झ तुध्र इत्येते त्रय आदेशा भवन्ति । त उ होस्त' उ आगदो । तुज्झ' होन्त उ आगदो । तुघ्र होन्त' उ आगदो। ङसा। तउ गुणसंपइ तुज्झ मदि तुध्र अणुत्तर खन्ति । जइ उप्पत्ति अन्न जण महिमंडलि सिक्खन्ति ॥ १ ॥ अपभ्रंश भाषा में, युष्मद् ( सर्वनाम ) को कमि और उस् (प्रत्ययों) के सह तउ, तुज्झ और तुध्र ऐसे ये तीन आदेश होते हैं । सदा०-( उसि प्रत्यय के सह ):तउ.... आगदो । उस् (प्रत्यय) के सहः-तउ गुण..."सिक्खन्ति ॥ १ ॥ ___भ्यसाम्भ्यां तुम्हहं ॥ ३७३ ॥ __ अपभ्रशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हह इत्यादेशो भवति । तुम्हहं होन्तउ आगदो। तुम्हह" केरउधणु। अपभ्रंश भाषा में, युष्मद् (सर्वनाम) को भ्यस् और आम् ( इन प्रत्ययों ) के सह तुम्हहं ऐसा आदेश होता है । उदा०--तुम्हह...''धणु । तुम्हासु सुपा ॥ ३७४ ॥ अपभ्र शे युष्मदः सुपा सह तुम्हासु इत्यादेशो भवति। तुम्हासु ठिअं। अपभ्रंश भाषा में, युष्मद् ( सर्वनाम ) को सुप् प्रत्यय के सह तुम्हासु ऐसा आदेश होता है । उदा०-तुम्हासु ठिअं। १. युष्माभिः अस्माभिः यत् कृतं दृष्ट (क) बहुकजनेन । दत् तदा) तावन्मात्र: समरभरः निजितः एकक्षणेन ॥ २. त्वत् । ३. भवान् (भवन) । ४. आगतः । ५. तव गुणसम्पदं तव मति तव अनुत्तरां क्षान्तिम् । __ यदि उत्पद्य अन्यजनाः महीमण्डले शिक्षन्ते ॥ ६. युष्मद् भवान् (भवन्) आगतः। ७. युष्माकं कृते धनम् । ८. युष्मसु स्थितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy