SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ प्रथमः पादः आधुरप्सरसोर्वा ।। २०॥ एतयोरन्त्यव्यञ्जनस्य सो वा भवति । दीहाउसो दीहाऊ'। अच्छरसा अच्छरा। ( आयुस् और अप्सरस् ) इन ( दोनों) के अन्त्य व्यंजन का विकल्प से स होता है। उदा०--दीहाउसो'... 'अच्छरा । ककुभो हः ॥ २१ ॥ ककुभशब्दस्यान्त्यव्यञ्जनस्य हो भवति । कउहा। ककुभ् शब्द के अन्त्य व्यंजन का ह होता है । उदा०-कउहा । धनुषो वा ॥ २२ ॥ धनुः शब्दस्यान्त्यव्यञ्जनस्य हो वा भवति । धणुहं । धण । धनुस् शब्द के अन्त्य व्यंजन का विकल्प से ह होता है। उदा०-धणह, धण । मोऽनुस्वारः ॥ २३ ॥ अन्त्यमकारस्यानुस्वारो भवति । जलं फलं वच्छं गिरि पेच्छ । क्वचिद् अनन्त्यस्यापि । वणम्मि वर्णमि । अन्त्य मकार का अनुस्वार होता है। उदा०---जलं.... 'पेच्छ । क्वचित् अन्त्य न होने वाले मकार का भी अनुस्वार होता है । उदा० ----वम्मि वर्णमि । वा स्वरे मश्च ॥ २४ ॥ अन्त्यमकारस्य स्वरे परेऽनुस्वारो वा भवति । पक्षे लगपवादो मस्य मकारश्च भवति। वंदे उसभं भजिअं । उसभमजिअं च वन्दे । बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकारः। साक्षात् सक्खं । यत् । तत् तं । विष्वक् वीसू । पृथक पिहं। सम्यक सम्म । इह" इहयं । माले ठुअं इत्यादि। ___ आगे स्वर होने पर अन्त्य मकार का विकल्प से अनुस्वार होता है। विकल्प पक्ष में ( अन्त्य व्यंजन का ) लोप होता है ( १.११ ) इस नियम का अपवाद (प्रस्तुत नियम ) है । और म् का मकार होता है ( यानी विकल्प से म् में अगला स्वर संपृक्त १. दीर्घायुस् । अप्सरस्। २. पेच्छ शब्द दृश् धातु का आदेश है ( सूत्र ४.१८१ देखिए )। ३. बन । ४. वन्दे ऋषभं अजितम् । ६. आश्लेष्टुम् । Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy