SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ সাম্রাজ্য १०१ प्रयोक्तव्यः । काहं दाहं । करिष्यामि दास्यामीत्यर्थः । पक्षे। काहिमि दाहिमि । इत्यादि। ___ करोति और ददाति (इन धातुओं) के आगे, भविष्यकाल में कहे हुए मि (प्रत्यय) के आदेश के स्थान पर हं शब्द विकल्प से प्रयुक्त करे। उदा.-काहं, दाहं (यानी) करिष्यामि ( = मैं करूँगा,, दास्यामि ( = मैं दूंगा ) ऐसा अर्थ है। (विकल्प-) पक्षमें:-काहिमि, दाहिमि इत्यादि । श्रुगमिरुदिविदिशिमुचिवचिछिदिभिदिभुजां सोच्छं गच्छं रोच्छ वेच्छं दच्छं मोच्छं वोच्छं छेच्छं मेच्छं भोच्छं ॥१७१॥ श्वादीनां धातूनां भविष्यद्-विहित-म्यन्तानां स्थाने सोच्छमित्यादयो निपात्यन्ते। सोच्छं श्रोष्यामि । गच्छं गमिष्यामि। संगच्छं संगस्ये। रोच्छं रोदिष्यामि । विद ज्ञाने । वेच्छं वेदिष्यामि । दच्छं द्रक्ष्यामि । मोच्छं मोक्ष्यामि। वोच्छं वक्ष्यामि । छेच्छं छेत्स्यामि । भेच्छं भेत्स्यामि । भोच्छं भोक्ष्ये। भविष्यकालार्य में कहे हुए मि (प्रत्यय) से अन्त होनेवाले श्रु, इत्यादि (यानी श्रु, गम्, रुद्, विद्, दृश, मुच, वच्, छिद् भिद् और भुज इन ) धातुओं के स्थान पर सोच्छं इत्यादि ( यानी सोच्छं, गच्छं. रोच्छं, वेच्छं, दच्छं, मोच्छं, बोच्छं, छेच्छं, भेच्छ और भोच्छं ऐसे ये शब्द) निंपात रूप में आते हैं। उदा.-सोच्छं."रोदिष्यामि; विद् (धातु यहाँ मानना) (ज्ञान) (इस अर्थ में है), वेच्छ..... "भोल्ये । सोच्छादय इजादिषु हिलुक् च वा ॥ १७२ ॥ श्वादीनां स्थाने इबादिषु भविष्यदादेशेषु यथासंख्यं सोच्छादयो भवन्ति । ते एवादेशा अन्त्यस्वराद्यवयववर्जा इत्यर्थः । हिलुक च वा भवति। सोच्छिइ। पक्षे। सोच्छिहिइ। एवम् सोच्छिन्ति सोच्छिहिन्ति । सोच्छिसि सोच्छिहिसि, सोच्छित्था सोच्छिहित्था सोच्छिह सोच्छिहिह । सीच्छिमि सोच्छिहिमि सोच्छिस्सामि सोच्छिहामि सोच्छिस्सं सोच्छं, सोच्छिमो सोच्छिहिमो सोच्छिस्सामो सोच्छिहामो सोच्छिहिस्सा सोच्छिहित्था। एवं मुमयोरपि । गच्छिइ गच्छिहिइ, गच्छिन्ति गच्छिहिन्ति । गच्छिसि गच्छिहिसि, गपिछस्था गच्छिहित्था गच्छिह गच्छिहिह । गच्छिमि गच्छिहिमि गच्छिस्सामि गच्छिहामि गच्छिस्सं गच्छं, गच्छिमो गच्छिहिमो गच्छिस्सामो गच्छिहामो गच्छिहिस्सा गच्छिहित्था । एव मुमयोरपि । एवं रुदादीनामप्युदाहार्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy