SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४८ तृतीयः पादः के स्थान पर म्हा ऐसा आदेश विकल्प से होता है। उदा:-कम्हा... . तम्हा । ( विकल्प- ) पक्षमें :--काओ....."ताओ। तदो डोः ॥ ६७॥ तदः परस्य इसे? इत्यादेशो वा भवति । तो । तम्हा । तद् ( सर्वनाम ) के आगे आने वाले सि ( प्रत्यय ) को डो ( = डित् ओ ) ऐसा आदेश विकल्प से होता है । उदा-तो, तम्हा । किमो डिणोडीसौ ॥ ६८॥ किमः परस्य डसेडिणो डोस इत्यादेशौ वा भवतः। किणो । कोस । कम्हा । किम् ( सर्वनाम ) के आगे आने वाले ऊसि ( प्रत्यय ) को डिणो ( =डित् णो ) और डोस ( = डित् ईस ) ऐसे आदेश विकल्प से होते हैं। उदा०-किणो इदमेतत्कियत्तस्यष्टो डिणा ॥ ६९॥ एभ्यः सर्वादिभ्योकारान्तेभ्यः परस्याष्टायाः स्थाने डित् इणा इत्यादेशो वा भवति । इमिणा इमेण। एदिणा एदेण । किणा केण । जिणा जेण। तिणा तेण । इदम्, एतद्, किम्, यद्, और तद् इन अकारान्त सर्वनामों के आगे आने वाले टा ( प्रत्यय) के स्थान पर डित् इणा ऐसा आदेश विकल्प से होता है। उदा०-- इमिणा .." तेण । तदो णः स्यादौ क्वचित् ।। ७० ॥ तदः स्थाने स्यादौ परे ण आदेशो भवति क्वचित् लक्ष्यानुसारेण । णं पेच्छ। तं पश्येत्यर्थः । सोअइ अ णं रहवई। तमित्यर्थः । स्त्रियामपि । हत्थुन्नामिअ-मुही णं तिअडा। तां त्रिजटेत्यर्थः । णेण भणिअं। तेन भणितमित्यर्थः। तो णेण करयलटिठआ। तेन इत्यर्थः । भणि च णाए। तया इत्यर्थः । णेहिं कयं । तैः कृतमित्यर्थः । णाहिं कयं । ताभिः कृतमित्यर्थः । विभक्ति प्रत्यय आगे होने पर, लक्ष्य के ( साहित्य में से उदाहरण के ) अनुसार, तद् ( सर्वनाम ) के स्थान पर ण ऐसा आदेश क्वचित् होता है। उदा० ----णं १. शोचति च तं रघुपतिः । २. हस्त-उन्नामित-मुखी तां त्रिजटा । ३. तस्मात् तेन करतस्थिता। ४. भणितं च तया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy