SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे नाम्न्यरः || ४७ ॥ ऋदन्तस्य नाम्नि संज्ञायां स्यादौ परे अर इत्यन्तादेशो भवति । 'पिअरा । पिअरं पिअरे । पिअरेण पिअरेहिं । जामायरा । जामायरं जामायरे । जामायरेण जामाय रेहिं । भायरा । भायरं भायरे । भायरेण भायरेहिं । ऋ ( स्वर ) से अन्त होने वाले नामों में यानी संज्ञा शब्दों में, विभक्ति प्रत्यय आने होने पर, अन्त्य ऋ को ) अर ऐसा अन्तादेश ( = अन्त में अ आदेश ) होता है । उदा० - पिअरा भायरे हि । आ सौन वा ॥ ४८ ॥ ऋदन्तस्य सौ परे आकारो वा भवति । पिआ । जामाया । भाया । "कता | पक्षे । पिअरो । जामायरो । भायरो । कत्तारो । ४ सि ( प्रत्यय ) आगे होने पर; ऋकारान्त शब्दों के अन्त में आकार विकल्प से होता है । उदा० - यिआ कत्ता । ( विकल्प - ) पक्ष में – पिअरो कत्तारो । राज्ञः ।। ४६ । राज्ञो नलोपैन्त्यस्य आत्वं वा भवति सौ परे । राया । हे राया । पक्षे | आणादेशे । रायाणो । हे राया हे रायं इति तु शौरसेन्याम् । एवं हे 'अप्पं हे अप्प ! 1 सि ( प्रत्यय ) आगे होने पर, राजन् शब्द में से ( अन्त्य ) नू का लोप होने थर, अन्त्य ( वर्ण ) का आ विकल्प से होता है । उदा० - राया, हे राया (विकल्प - ) पक्ष में: - ( सूत्र ३.५६ के अनुसार ) आण ऐसा आदेश होने परः - रायाणी । हे रावा, हे रायं ऐसा शौरसेनी ( भाषा) में होता है । इसी तरह हे अप्पं, हे अप्प ( ऐसा होता है ) । १. पितृ । ५. राजन् । जस्शस्ङसिङसां णो ॥ ५० ॥ राजन् - शब्दात् परेषामेषां णो इत्यादेशो वा भवति । जस् । रायाणो चिट्ठन्ति । पक्षे । राया । शस् । रायाणो पेच्छ । पक्षे । राया राए । ङसि । राइनो रण्णो आगओ । पक्षे । रायानो रायाउ रायाहि रायाहितो राया । ङस । राइणो रण्णो 'धणं । पक्षे । रायस्स । राजन् शब्द के आगे आने वाले जस्, शस् ङसि और ङस् प्रत्ययों को णो ऐसा आदेश विकल्प से होता है । उदा० -जस् ( को आदेश ) :- रायाणो चिट्ठन्ति । ४. कर्तृ । Jain Education International ૪૧ २. जामातृ । ६. आत्मन् । ३. भ्रातृ । ७. धन । For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy