________________
प्राकृतव्याकरणे
११३
कृतकरण ( = किया हुआ पुनः करना ) अर्थ में पुणरुक्तं ( अम्यय ) प्रयुक्त गरे। उदा:-अइ... पुणरुत्तं ।।
हन्दि विषादविकल्पपश्चात्तापनिश्चयसत्ये ॥१८॥ हन्दि इति विषादाविषु प्रयोक्तव्यम् । , हन्दिा चलणे णओ सो ण माणिओ हन्दि हुज्ज एत्ताहे। हन्दि न होही भणिरी सा सिज्जइ हन्दि तुह कज्जे ॥ १ ॥ हन्दि । सत्यमित्यर्थः ।
विषाद इत्यादि यानी विषाद, विकल्प, पश्चात्ताप, निश्चय और सत्व ये वर्ष दिखाने के लिए हंदि अव्यय प्रयुक्त करे। उदा.-हंदि चलणे.... कज्जे । इन्दि । (यानी) सत्य ऐसा अर्थ है।
हन्द च गृहाणार्थे ॥ १८१॥ हन्द हन्दि च गृहाणार्थे प्रयोक्तव्यम् । 'हन्द पलोएसु इमं। इन्दि । गृहाणेत्यर्थः । ___ गहाण ( = ले ) इस अर्थ में हन्द तथा हन्दि ( ये अव्यय ) प्रयुक्त करे । उदा.हन्द .... इमं । हन्दि । यामी गृहाण ( = से.) ऐसा अर्थ है।
मिव पित्र विव व्व व विअ इवार्थे वा ॥ १८२ ॥ एते इवार्थे अव्ययसंज्ञकाः प्राकृते वा प्रयुज्यन्ते । कूममं मिव । चन्दणं पिव । हंसो विव। सारो व्व। खीरोमा सेसस्स व निम्मोओ। कमलं विअ । पक्षे। नील'प्पलमाला इव ।
मिव, पिष, विव, व्व, व, विअ ये अव्यय-संज्ञक शब्द प्राकृत मे इव ( = जैसा, समान ) इस शब्द के अर्थ में विकल्प से प्रयुक्त किए जाते हैं । उदा०-कुमुअंमिष कमलंबिध । ( बिकल्प- ) पक्ष में-नीलु ... इव ।
जेण तेण लक्षणे ॥ १८३ ॥ . जेण तेण इत्येतौ लक्षणे प्रयोक्तव्यौ । भमररुअं' जेण कमलवणं । भमर१. (हन्दि) चरणे नतः सः न मानिनः ( हन्दि ) भविष्यति इदानीम् । ( हन्दि ) न __ भविष्यति भणनशीला सा स्विद्यति (हन्दि) तव कार्ये । २. प्रलोकयस्व इदम् । ३. क्रमसे-कुमुदं (इव) । चन्दनं (इव)। हंसः (इव) । सागरः (इब)। ४. क्रमसे-धीरोद. शेषस्य इव) निर्मोकः । कमलं (इव) ५. नीलोत्पलमाला इव । ६. क्रमसे-भ्रमररुतं येन कमलवनम् । भ्रमररुतं तेन कमलपनम् ।
८ प्राः व्या०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org