SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ द्वितीयः पादः से होता है । उदा० - चिंच व्व ( समास में ) गौण ( पद ) होने वाले ईषत् शब्द को कूर ऐसा आदेश विकल्प पिक्का ( विकल्प से - ) पक्ष में : - ईसि । स्त्रिया इत्थी || १३० ।। १०० स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति । इत्थी थी । स्त्री शब्द को इत्थी ऐसा आदेश विकल्प में होता है । उदा० - वृतेर्दिहिः ।। १३१ ।। धृतिशब्दस्य दिहिरित्यादेशो वा भवति । दिही धिई | धृति शब्द को दिहि ऐसा आदेश विकल्प से होता हैं । उदा० - दिही, धिई । भार्जारस्य मञ्जरवञ्जरौ ॥ १३२ ॥ मार्जारशब्दस्य मञ्जर वञ्जर इत्यादेशों वा भवतः । मञ्जरो वजरो । पक्षे । मज्जारो | -इत्थी, थी । मार्जार शब्द को मञ्जर और वञ्जर ऐसे आदेश विकल्प से होते हैं । उदा० - मञ्जरो, बञ्जरो । ( विकल्प ) पक्ष में: - मज्जारो । वैर्यस्य वेरुलिअं ॥ १३३ ॥ वैडूर्यंशब्दस्य वेरुलिअं इत्यादेशो वा भवति । वेरुलिअं वेडुज्जं । वैडूर्य शब्द को वेरुलिअं ऐसा आदेश विकल्प से होता है । वेज्जं । एहि एता इदानीमः ॥ १३४ ॥ अस्य एतावादेशौ वा भवतः । एहि एत्ताहे इआणि । इदानीम् शब्द को एहि और एत्ताहे ये दो आदेश विकल्प से होते हैं । उदा०-एहि इआणि उदा० --- वेरुलिअं पूर्वस्य पुरमः || १३५ ॥ पूर्वस्य स्थाने पुरिम इत्यादेशो वा भवति । पुरिमं पुवं । पूर्व शब्द के स्थान पर पुरिम ऐसा आदेश विकल्प से होता है । उदा०पुरिमं पुव्व । Jain Education International वस्तस्य हित्तठौ ॥ १३६ ॥ त्रस्त शब्दस्य हित्थ तट्ठ इत्यादेशो वा भवतः । हित्थं तट्टं तत्थं । For Private & Personal Use Only ➖➖ www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy