SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ द्वितीयः पादः स्निग्धे बादितौ ॥ १०९॥ स्निग्धे संयुक्तस्य नात् पूर्वी अदितौ वा भवतः । सणिद्धं सिणिद्धं । पक्षे। निळ्। स्निग्ध शब्द में संयुक्त व्यञ्जन से न के पूर्व अ और इ विकल्प से आते हैं। उदा-सणिद्धं, सिणिद्धं । (विकल्प-) पक्ष में:---निद्धं । कृष्णे वणे वा ॥ ११० ॥ कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात् पूवौं अदितौ वा भवतः । कसणो कसिणो कण्हो । वर्ण इति किम् । विष्णौ कण्हो । वर्ण ( = रंग ) बाचक कृष्ण शब्द में, संयुक्त व्यंजन में से अन्त्य व्यञ्जन के पूर्व म और इ विकल्प से आते हैं। उदा०-..कसणो... . ' 'कण्हो । वर्णवाचक ( कृष्ण शब्द में ) ऐसा क्यों कहा है ? ( कारण कृष्ण शब्द वर्णवाचक न होते ) विष्णु अर्थ हो, तो कण्हो ( ऐसा ही वर्णान्तर होता है )। उच्चाहति ॥ १११॥ अहंत्-शब्दे संयुक्तस्यान्त्यव्यञ्जनात् पूर्वी उत् अदितौ च भवतः । 'अरुहो अरहो अरिहो । अरुहन्तो' अरहन्तो अरिहन्तो । अर्हत् शब्द में संयुक्त व्यञ्जन में से अन्त्य व्यञ्जन के पूर्व उ तथा अ और इ आते हैं । उदा.- अरुहो... .. अरिहन्तो। __पद्मछमूर्खद्वारे वा ॥ ११२ ॥ एषु संयुक्तस्यान्त्यव्यञ्जनात् पूर्व उद् वा भवति । पउमं पोम्म। छउमं छम्मं । मुरुक्खो मुक्खो। दुवार । पक्षे । वारं देरं दारं । पन, छद्म, मूर्ख और द्वार शब्दों में, संयुक्त व्यञ्जन में से अन्त्य व्यञ्जन के पूर्व उ विकल्प से आता है। उदा.-..--प उभं'' ''मुक्खो; दुवारं; ( विकल्प--) पक्ष में:-वारं... .. दारं । तन्वीतुल्येषु ॥ ११३ ॥ उकारान्ता डीप्रत्ययातास्तन्वीतुल्याः । तेषु संयुक्तस्याल्यव्यञ्जनात् पूर्व उकारो भवति । तणुवी । लहुवी। गरुवी । बहुवी । पुहुवी। मउवी। क्वचिदन्यत्रापि । स घ्नम् । सुरुाघ । आर्षे । सूक्ष्मम् । सुहुमं । १. क्रम से :--अहंत् । अर्हन् । २. क्रम मे :- तन्वी । लध्वी । गुर्वी । बही। पृथ्वी । मद्री। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy