SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणे ज्ञ ( इस संयुक्त व्यञ्जन ) से सम्बन्धित होनेवाले न का लोप विकल्प से होता है । उदा० - जागं सण्णा । क्वचित् (ञ का लोप) नहीं होता है । उदा०-1 -favorror I मध्याह्न हः ॥ ८४ ॥ मध्याह्न े हस्य लुग् बा भवति । मज्झन्नो मज्झहो । मध्याह्न शब्द में ह का लोप विकल्प से होता है । उदा० - मज्झन्नो, मज्झ०हो । दशार्हे ॥ ८५ ॥ पृथग्योगाद् वेति निवृत्तम् । दशार्हे हस्य लुग् भवति । दसारो । यह सूत्र पृथक् कहा है इसलिए ( सूत्र २८० में से अनुवृत्ति से आने वाले ) बा शब्द की निवृत्ति होती है । दशार्ह शब्द में ह का लोप होता है । उदा० - दसारो । आदेः श्मश्रु श्मशाने ॥ ८६ ॥ 6 अनयोरादेर्लुग्भवति । मासू मंसू मस्सू । मसाणं । आर्षे श्मशानशब्दस्य सोआ साणमित्यपि भवति । ८९ श्मश्रु और श्मशान इन दो शब्दों में, आदि ( होनेवाले व्यञ्जन ) का लोप होता है । उदा० - मासू मसाणं । आषं प्राकृत में श्मशान शब्द के सोआणं और सुसाणं ऐसे भी ( वर्णान्तर रूप ) होते हैं । श्री हरिश्चन्द्रे ॥ ८७ ॥ हरिश्चन्द्रशब्दे व इत्यस्य लुग् भवति । हरिअंदो । हरिश्चन्द्र शब्द में श्च् ( इस संयुक्त व्यञ्जन का लोप होता है । उदा०० - हरिनंदो । रात्रौ वा ॥ ८८ ॥ रात्रिशब्दे संयुक्तस्य लुग् वा भवति । राई रत्ती । रात्रि शब्द में संयुक्त व्यञ्जन का लोप होता है । उदा० - राई, रत्ती । अनादौ शेषादेशयोर्द्वित्वम् ॥ ८६ ॥ पदस्यानादौ वर्तमानस्य शेषस्यादेशस्य च द्वित्वं भवति । शेष । किप्पतरू । भुत्तं । दुद्धं । नग्गो । उक्का । अबको । मुक्खो । आदेश । डमको । जक्खो । रग्गो । किच्ची । रुप्पी | नवचिन्न भवति । कसिणो । अनादाविति किम् । खलिअं । थेरो । खम्भो । द्वयोस्तु द्वित्वमस्त्येवेति न भवति । विञ्चुओ" । भिण्डिवालो | १. क्रम से:२. क्रम से:४. क्रम से: - स्खलित । स्थविर । स्तम्भ | - कल्पतरु | मुक्त | दुग्ध । नग्न । उल्का । अर्क । मूर्ख । -दष्ट । यक्ष | रक्त । कृत्ति । दच्मी । Jain Education International ३. कृत्स्न । ५. क्रम से: - वृश्चिक । भिन्दिपाल | For Private & Personal Use Only www.jainelibrary.org
SR No.001871
Book TitlePrakrit Vyakarana
Original Sutra AuthorHemchandracharya
AuthorK V Apte
PublisherChaukhamba Vidyabhavan
Publication Year1996
Total Pages462
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Grammar, P000, & P050
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy