SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ફ્રૂટ उज्जोयणसूरिविरहया [६ १३२ 1 दुजण-जण हत्थ- गओ बिय णिक्खेवो कइयडाविओ णेणं । तओ अकाम- णिज्जराए जलणिहिम्मि महा-मयर-वयण-कुहर-दाढा - 1 ते मओ तो कत्थनेतून उचवण्यो । मुसुर बहु 1 3 १३३) अस्थि स्वमप्यभाए पुडबीए पढने जोयण-सहस्से तत्थ तराणं भवणाई, तेसु अप्यिविभो रक्खसो : समुप्पण्णी पडतं च मे विभंग णार्ग 'महो, केण उण तवेण वा दाणेण वा सीलेन वा इमा एरिया देव-रिद्री मए पाविव ति जान दि रोग असा मवरेण गिलिये दिहुंच जाणवते जाणिव चणेण 'अरे, इमेने अहं पक्खि पुष • लोह-मूढ माणसे' ति तो चिंतिकण पयतो 'अहो चेच्छ पेच्छ इमस्स दुरावारस्स साहसं न गणिनो निको ति । ण मणिओ उपचारिति ण जाणिलो समय सिण सिंतिये सुकर्षति 1 1 इओपिय-मितो -विनो अणुवगय वच्छलो चि । सव्वहा जो मदद दुगो सजण कह-कह वि जइ तुलग्गेण । सो तक्खणं विरजइ तावेण इलिहि-रागो ब्द ॥' इमं च चिंतयंतस्स उद्धाइओ तस्स कोवाणलो | चिंतियं च णेण । 'अरे इमिणा चिंतियं जहा एयं विणिवाहऊण एको चेय येथे गेहामि । ता कई गेण्हह दुराचारो वहा करेमि जहा ण इमस्स, अण्णस्स हव' सि चितिकण समागमो 12 समुई त किं काढमाढतो । भवि य । 1 उच्छलिभो व जलणिही गाई व तरंग-इत्येहिं ॥ सहस थिय खर-फरसो उद्रावर मारुभो धमधमेंतो तो किं जायं । समोत्थरिया मेहा । उल्लसंति कल्लोला । धमधर्मेति पवणा । उच्छलंति मच्छा । उम्मुग्गवंति कच्छभा । मज्जति 16 मयरा । अंदोलइ जाणवत्तं । भग्गं कुत्राखभयं । णिवडति पत्थरा । उत्थरंति उप्पाया । दीसए विजू । णिवर्डति उक्काओ । 15 गए भीमं । फुट्ट अंबरं । जलइ जलही । सम्वद्दा पलय-काल- भीसणं समुदाइयं महाणत्थं । तभ विसण्णो सत्थवाहो, चिमणो परियणो, असरणो जणो, मूढो णिज्जामय-सत्थो त्ति । तमो को विणारायणस्स थयं पढछ । को वि चंडियाए प भगह को वि हरस्स जसे उवाहपद को वि बंभणा भोयर्ग, को बि माईगं, को वि रविगो, को वि विनायगस्स, 18 18 को विखंदस्ल, को वि जक्खस्स को वि रेमंतस्स को वि बुद्धस्स, अण्णा " , सत्यवाहो उन अदष्णो अ-पड-याउरो धूप-कडच्य-त्यो विष्णवे 21 रक्खसोवा, किम हेहिं कथं पावं, किंवा तुमं कुविभो । सब्वहा दिट्ठो कोवो, संपयं पसायं पेच्छिमो' ति । तभ पछाइओ 21 पल-पवण-सं-मगरहर-भीसो महासदो किलकिलेति घेयाला जयंति ओहणीनो पत्ता विहीसिया संपाया। 27 ताणं चाणंतरं 1 24 मुह - कुहर - विणिग्गडग्गिण्ण-जाला करालाचलंतंत- परभार-पश्चित-गंधुकडं दीह-दंतावली - डक्क-रोवंत-डिंभं सिवाराव- भीमं भउब्वे- 24 वियासेस-सोयं महाबाणी-था-दार्स। विरइय-पर-सीसमालावयं तंडयं णचमाणस्स वेयाणिलुद्धूय संघट्ट- खट्टक्खडाराव- पूरंत मुज्झत-वेयाल - जाला वली-रुद्र-संचारमां नई दीसए 27 केक-माळा -महामास-लदार गिजाबलीए समे सेविये । 30 खर-हर-मदा-पदारापहारि बासेस-त-जंतूरवाराच भीमं महा-हास-संसह गम्भ-पूरेत-बीमच्छ पेच्छं मद्दा- रक्खति । 30 ६ १३४ ) तेण य मुह- कुहर - विणिग्गयग्गि- जालावली - संबलिज्जतक्खरं पलय-जलहर-समेण सणं भणियं । रे रे दुरावार पाव क्रूर-कम्म णिव णिक्करुण, भहसेट्ठि वरायं अणवराहं वावादऊण एवं वीसर्थ पत्चिनो' ति भणमाणेण 33 समुक्खितं दाहिण - दीह-भुया-डंडेणं तं जाणवतं । समुद्धाइभ गयण हुत्तं । तभो तं उप्पइयं जाणवतं केरिसं दीसिउं पयतं । च बहुविहं बहुविहे उवाइय-सहस्से भणइ । पवतो 'भो भो देवो वा दानवो वा जखोवा " पहसिय- सिय- भीम- दीहहहायारम्मि णासंतमचत् दी करं KAV 12 J 1 ) P -जलहस्थ- 2 ) P विश्यं, बहुवेयणिज्जं 3 ) 3 प्पहार, P पढमो, P भवणे. 4 ) 3 विहंगं णाणं, Pom. उण, Pom. वा after तवेण 5 ) P brings एत्थ after इमेणं. 6 ) य पत्तो for पयन्तो. 7 ) P अवयारो for उवयारि, P पियमत्तो. 8 ) P अणवराय. 9 ) P घढइ सज्जणो दुब्जणंमि, " जह for जह, विरहज्जर, इलिंदिराओ, P हलिए 10 ) P उठाओ, कोआणलो. 11 ) P जहा हमस्स, इमस्स न अण्णस्स. 13 ) P उच्छिलिओ. 14 ) P वि after तओ, P समोत्थया, P उम्मगंति, कच्छवा 15) P भग्गर कूया -- 16 ) P पुट्टश् य अंबरं । दलइ जलनिही, P महाअणत्थं. 17 णारायणट्ठस्सयं P नारायण सत्ययं. 18 ) J हणइ for भणर, P उवाएइ, J om. को वि before विणायगस्स P विणागयस्स. 19 ) P रेवंतस्स, P भण्णइ 20 Jom. अदण्णो, P अद्ध for अद्द, P विन्नविडं, Jom. जक्खो वा. 21) P पेच्छामो, Jom. त्ति. 22 ) P पयतो 24 ) चा 25 ) महावाणी 20 वसतं श्रेयानिपात 27 ) बीसवे P चलंतपन्नार P P P ।. 28 ) P हासुच्छलंत व द्वेधयारविणात ' 30 ) P कर for खर, P repeats नहर, P खर्जतजियंतजंपूर, P इद्दा हाससंगम. 31 ) P संच लिज्जतिखरपलय. 33 ) १ भुया दंडेणं, J उप्पइउं P समुप्पश्यं, P अवि य after पयन्तं ।. Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy