________________
लिउडो भत्ति-भराऊरमाण
-जयलं करयलेहि, अविनो ॥
-६९६]
कुवलयमाला 1 महव परिचिंतियं चिय कीस इमो दूर-दक्खिणो लोओ। आगच्छइ जेण ण चिंतिऊण सम्ग समारहद ॥
भह पावणो त्ति ण इमो विसिट्ठ-बुद्वीऍ होज परिगहिओ। तत्थ वि विसिट्ठ-बुद्धी-परिगहियं होज कृव जलं ॥ अह भणसि होज तं पि हु तित्थे गमगं णिरस्थय होज । मह त ण होज तित्थं पुण होहिह एत्थ को हेऊ ॥ जुत्ति-वियारण-जोगं तम्हा एयं ग होइ विबुहाण । मूढ-जण-वयण-वित्थर-परंपराए गयं सिद्वी ॥
जं पुण मयस्स अंगट्टियाई छुब्भंति जण्हवी-सलिले । तं तस्स होइ धर्म एत्थ तुम केण वेलविओ॥ • ता एत्य णवर णरवर एस वराओ अयाणुओ मुद्धो। पाव-परिवेढिओ ञ्चिय भामिजइ मंद-बुद्धीहिं॥" एयं च सोऊण सव्वं सच्चयं तं णियय-पुग्व-वुत्तंतं, पुणो वि
विणय-रइअंजलिउडो भत्ति-भराऊरमाण-सब्भावो । संवेग लद्ध-बुद्धी वेरग से समल्लीणो॥ • उद्धाइओ भगवओ चलण-जुय-हुतं, घेत्तण भगवओ चलण-जुयलं करयलेहिं, अवि य,
संवेग-लद्ध-बुद्धी बाह-जलोयलण-धोय-गुरु-चलगो। मुणिणो चलणालग्गो अह एयं भणिउमादत्तो ॥
'भयवं जं ते कहियं मह दुच्चरियं इमं भउण्णस्स । अक्खर-सेत्तेण वि तं ण य विहडइ तुम्ह भणियाओ॥ 12 ता जह एयं जाणसि तह णूण बियाणसे फुडं तं पि । जेण महं पावमिण परिसुज्झइ अकय-पुण्णस्स ॥
ता मह कुणसु पसायं गुरु-पाव-महा-ससुद-पडियस्स । पणिवइय-वच्छल च्चिय सप्पुरिसा होति दीणम्मि॥' एवं च पायवडिओ विलवमाणो गुरुणा भणिओ 'भमुह, णिसुगेसु मज्झ वयणं । एवं किल भगवंतेहिं सवण्णूहि सम्व16 तित्ययरेहिं पण्णवियं परूवियं 'पुचि खलु भो कडाण कम्माण दुप्पडिकंताणं वेयइत्ता मोक्खो, णत्थि अवेयहत्ता, तवसा 16
वा झोसइत्ता' । तेण तुमं कुणसु तवं, गेण्हसु दिक्ख, पडिवजसु सम्मत्त, जिंदसु दुचरियं, विरमसु पाणि-वहाओ, उज्मसु
परिग्गहं, मा भणसु अलियं, णियत्तसु पर-दव्वे, विरमसु कोवे, रजसु संजमे, परिहरसु माय, मा चिंतेसु लोह, अवमण्णसु 18 अहंकारं, होसु विणीओ त्ति । भवि य ।
एवं चिय कुणमाणो ण हुणवर इमं ति जे कयं पावं । भव-सय-सहस्स-रइयं खगेण सव्वं पणासेसि ॥' । एयं च सोऊण भणियं चंडसोमेण 'भयवं, जइ दिक्खा-जोग्गो है, ता महं देसु दिक्ख' ति । गुरुणा वि णाणाइसएण उवसंतखविय-कम्मो जाणिऊण पवयण-भणिय-समायारेण दिक्खिओ चंडसोमो त्ति ॥॥
६९६) भणियं च पुणो वि गुरुणा धम्मणंद गेणं । 'माणो संतावयरो माणो अस्थस्स णासगो भणिओ। माणो परिहव-मूलं पिय-बंधव-णासणो माणो । माणस्थाद्वो पुरिसो ग-याणइ अप्पणं णाणप्पणं, न पियं णापियं, ण बंधु णाबंधु, ण सत्तुं णासत्तं, ण मिर्स णामित्तं, ण 24 समण णासजण, ण सामियं णासामियं, " भिचं णाभिच्चं, ण उवयारिणं णाणुवयारिणं, ण पियंवयं णापियवयं, ण पणयं णापणयं, ति । अवि य 7 लहुयत्तणस्स मूलं सोग्गइ-पह-णासणं अणत्थयरं । तेणं चिय साहहि माणं दूरेण परिहरियं ॥
माण-महा-गह-गहिमो मरमाणो पेच्छए ण वारेइ । भवि मायरं पिय भारियं पि एसो जहा पुरिसो॥' भणिय च राइणा 'भय, बहु-पुरिस-संकुले ण-याणियो को वि एस पुरिसो' ति । भणियं च धम्मणदणेण । 30 "जो एस मज्झ वामे दाहिण-पासम्मि संठिओ तुज्झ । एक्कुण्णामिय-भुमओ विस्थारिय-पिहुल-वच्छयलो ॥
गब्ब-भर-मउलियच्छो परियंकाबद्ध-उडभडाडोवो । तातो धरणियलं पुणो पुणो वाम-पाएण ॥
उत्तत्त-कणय-वण्णो आयंबिर-दीहरच्छिवत्त-जुओ । रीढा-पेसवियाए तुम पि दिट्ठीए णिज्झाइ ॥ 33 इमिणा रूपेण इमो माणो व्व समागओ इहं होज । एएण माण-मूढेण जे कयं तं णिसामेह ॥
18
21
2) Pवामणो for पावणो, P बुद्धीय होज्ज, होऊण for होज्ज, तत्थ विसिट्ठा मुद्धी, होउ for होज (sometimes and ज look similar ). 3) Pगंगा for तित्थे, जिरत्यओ, गंगं for तित्थं. 4) P गय, P has here the verse किंतु पवित्तं तियसिंदसेवियं मणविनुद्धिकरयं च । एत्तियमेत्तेण कओ तस्स भरो वो अवंतीए-compare the readings with the verse in J noted above, p. 48, foot-note, 29. 5)पुण एयस्स. 6) Pom. णवर, अयाणओ सुद्धो, परिवेडिओ, पाव for मंद.7)J सवयं P सम्म,P तिययं for णियय, Jom. वि.8J रक्ष्यवि गयअंजलीउडो,J संवेयलद्ध. 9) जुयलहुत्तो, P omits अवि य. 10) संवेय, P om. धोय, P चलणजुयललग्गो. 11) P भगवं, P तेहिं for ते, J मत्तेण for मेत्तेण. 12)P मि for पि. 14)P भ मह सुणेसु मह वयणं, Pकिर for किल, 15) Jदुप्परकंताणं, P वेइत्ता. 16) Ja for वा, जोसइत्ता. 17) P भणेस, P विरज्जसु. 18) अहंकारो. 20) P भगवं, P दिक्खाए जोगो अहंता महं,? om. ति, P नागाइसए उव. 21) P खइय. 22) I तु for च before पुणो. 23) P मूलो, बंधुविणासणो. 24) P माणथद्धो, P अप्पयं नाणप्पयं, P न बंधू नाबंधू, पण सत्तू पासत, 25) P नाउक्यारिण, पिय" for पिय in both places. 27) Pपणनासणं अणत्थकर. 28) Pमारियं for मायर, पिया for पियं. 29) P भगवं. 30) P वामो kor वामे, P एकुन्नामियभमिओवत्थारिय, वत्थयलो. 31) Jखंध for गव्व, उत्तढाडोवो, P-प्पारण.32) Par for वत्त, निज्झायद. 33) इह for इमो, समागमो, होज्जा, निसामेहि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org