________________
-६४०७]
कुवलयमाला 1 सद्धाणि य पीयाणि य तुमए समयं बहूणि तणुयगि । गयणंगणम्मि भमियं रुक्खग्गे णिवसियं समय ।।
सुरसरि-पुलिणेसु तए समयं तणुयंगि विलसियं बहुसो । माणस-सरस-सरोरुह-दलेसु सुइरं पसुत्ता मो॥ 3 किलिकिंचियं च बहुसो कय-कलयल-राव-मुइय-मणसेहिं । तं णस्थि जंण रइयं दइए ता खमसु तं सव्वं ॥ इमं च सोऊण गुरु-दुक्ख-भर-भार-सुढिया इव णिवडिया से मुच्छा-णीसहा दइया । तं च णिवडियं दद्रण तेण भणिय । 'भासस मुद्धे भासस सरल-सहावा ण-याणसे किंचि । किं ण सुयं ते सुंदरि संजोया विप्पोयंता॥ आसस मुद्धे आसस विहडइ अते सराय-घडियं पि । संपुषण-णियय-कालं पेम्मं चक्काय-जुवलं व ॥ आसस मुद्धे आसस चहुलं संकमइ अण्णमण्येसु । विशगिरि-सेल-सिहरे वाणर-लीलं वहइ पेम्मं ॥ आसस मुद्धे आसस चवलं परिसक्कए सराइलं । णव-पाउस-जलहर-विजु-विलसियं चेय हय-पेम्मं ॥ आसस मुद्धे आसस एयं चिंतेसु ताव लोगम्मि । खर-पवणुदुय-धयवड-चवलं छउबंगि हय-पेम्म । इय बुज्झिऊण सुंदरि मा मोहं वच्च भाससु मुहुत्तं । गय कलह-कण्ण-चंचल-चलाओं पेम्माण पयईओ' ति। इमं च भणमाणेण यासासिआ सा तेण पक्खिणी । तओ होंत-विओयाणल-जणिय-जालावली-पिलुट-हिययुत्तत्त-णयण12 भायणोयर-कढंतुव्वत्त-बाह-जल-पवाहाए भणियं सगग्गय तीए पक्खि-विलासिणीए । अवि य।।
'हा दइय णाह सामिय गुण-णिहि जियणाम णाह णाह ति । एक-पए च्चिय मुंचसि केण वि चेयारिओ अम्हं ॥
हा णाह विणा तुमए सरणं को होहिई अउण्णाण । कस्स पलोएमि मुहं सुण्णाओ दस दिसामओ वि।' 18 तेण भणियं ।
'मा विलय किंचि सुंदरि एस पलावो णिरत्थओ. एम्हि । जंतो य मरंतो विय किं केणइ वारिओ को वि॥
जं जस्स किं पि विहियं सुहं व दुक्खं व पुन्व-जम्मम्मि । तं सो पावइ जीवो सरणं को कस्स लोगम्मि । 18 तीए भणिय।
'जइ एवं णिण्णेहो वजमओ तं सि मुच्चसे अम्हं । ता किं जाणसि डिंभे मह जणिए किं परिचयसि ॥' तेण भणियं । 1 'मोहंधेणं सुंदरि किंचि-सुहासाय-जणिय-राएण । एवं कयं अकजं दुक्खमणतं ण तं दिटुं॥
जइ काम-मोह-मूढो बद्धो वारीऐ कह वि वण-हत्थी । मुछे किं मरउ तहिं किं वा बंधं विमोएउ ।।
ज कह वि मोह-मूढेण सेविओ किं मरेज तत्थेव । जो जाओ गोतीए किं जाउ खयं तहिं चेय ॥ १५ जइ सेवियम्हि कामो कह वि पमाएण तं च ईहामि । किं कह वि जो णिउद्दो सो पायालं समल्लियउ । तीए भणियं ।
'जइ तं वञ्चसि सामिय अहं पि तत्थेय णवरि वच्चामि । भत्तार-देवयाओ णारीमो होति लोगम्नि ।' 7 तेण भणियं । __ 'सुंदरि पयट्ट वच्चसु पारत्त-हियं ण रोयए कस्स । पेच्छसु भव-जल-रासि जम्म-जरा-दुक्ख-भंगिलं ।'
तीए भणिय। 30 'एयं बालाराम णिसंस-मुकं तए भह मरेज । किं मुच्चामि तुमे चिय जह अहयं मुचिमो एयं ॥' तेण भणियं ।
‘णिय-कम्म-धम्म-जाया जियति णियएण चेय कम्मेण । बालाण किं मए किं तए ब्व मा कुसु मिसमेयं ।' 33 इमं च णिसामिऊण तीए भणिया ते डिंभरूवा ।
एसो य तुम्ह जणओ पुत्तय मरणम्मि दिण्ण-धवसाओ। ता लग्गह पायाहिं कम्मम्मि इमस्स गाढयरा ॥
1) वीआणि for खद्धाणि, P बहुणि तणुयंगी, P भमि. 2) P पुलिले मु. 3) Pom. च, P om. ता. 4) Jom. भर, P सुठिया, P णिवडिय, Jadds अवि य after भणियं. 5) Pणयासे. 6) यंते for अंते, ' repeats पेम. 7) विझइरि, वाणरणी वय. 8) चलं च for चवलं. 9) P एवं, चितेसु आव लोअंमि, P लोगं ।, P धयधयडचंचलं. 10) Jआसस- 11) Jom. तेण, -विभोआलि-जलिअजाल वलीविलुट्ठ, P-पिलुद्धहियपुत्तत्तणयभायागढराकढंतुंबत्त. 12) , -प्पवाहाए, P सगग्गरं, तीय पक्खिविलासिणीय. 13) हे for हा, P जियनाहराह त्ति ।, P मुद्धय for मुंबसि, केणावि, वियारिओ. 14) JP होहिती, अण्णाए. 16) P किच सुंदारे, अणिरत्थयो, P केण व धारिओ, कहिमि for कोवि.' 17" J लोअम्मि. 18)J तीय. 19)P जद व णिणेदो, Pतं च से अम्ह।, Pजणेहि for जाणसि. Jadds पि after किं. 21)
सुहासाए. 22) "कोव for मोह, वारीय कादव, बद्ध, । बंधं मिमाएउ. 23) Pजीवो for जाओ after जो, P कि for खयं, तहिं चिय. 24) सेविअम्हि ? सेविओसि, जो पिउद्धो, ? समल्लियइ. 25) : तीय. 26) ? देवताओ,' लोअमि. 29) तीय. 30) " निस्संसं, Pमरेजा, P adds अह before अयं, P मुंचमा. 33) तीय भणियं तेण ते, Pरिसुरूवा. 34) Jom. य, तुम्इं, ता लयद पायाहि, मा दाहिह for पायाहिं, कण्णम्मि, गाढयर.
34
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org