SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 1 २५२ उज्जोयणसूरिविरड्या [६३८४8३८४) एरथंतरम्मि किंचि-सेसाए राईए वियलमाणेसु तारा-णियरेसु पलायंतेसुं तम-वंदेसु दूरीहयासु सयल- 1 दिसासु पहायं ति कलिऊण परिब्भमिऊण धवलहरोवर-अंतेउर-चच्चर-रच्छासु उसमपुरवरस्स समागमो । तस्लेव राय-तणयस्स एकल-पसुत्तं भारियं घेत्तूण पविट्ठो य तं बिलं । तं च पविसंत दहण धाहावियं राय-धूयाए । 'हा वइरगुत्त-सामिय एसा सा तुज्झ महिलिया अहयं । गहिया केण वि धावसु रक्खस-रूवेण रोडेणं ॥ चंपावइ-णामा हं महिला हा वइरगुत्त-णामस्स । एसा हीरामि अहं सरण-विहीणा वराइ व ॥' । 6 एवं च तीए विलवंतीय मणिया विजासिद्धेणं ।। 'को कस्स होह सरण कत्थ व सो किं व तेण करणिज्जं । जइ तं पावेमि अहं तुह दइयं तं चिय असामि॥' त्ति भणंतो णिसुओ कुमारेण । 'अहो, एस दुरायारो आगओ सो मह महादेवी घेत्तण । ता दे सुंदरं जाय सलोत्तो एस चोरो' ति चिंतयंतस्स णीहरियं उत्तिमंग बिलाओ सिद्धस्स । चिंतियं कुमारेणं 'एयं उत्तिमंग छिंदामि । अहवा णहि णहि। 9 किं जुजइ पुरिसाणं छल-घाओ सब्वहा ण जुत्तमिणं । पच्छामि ताव सत्ती इमस्स ता णवर सिद्धस्स ॥' चिंतयतो णिक्खंतो बिलाओ, भणिओ य कुमारेण । रे रे पुरिसाहम, अवि य, . 12 जइ तं विजासिद्धो वसु णाएण एत्थ लोगम्मि । जे पुण राय-विरुद्धं करेसि किं सुंदरं होई ॥ 12 ताजं चोरेसि तुम राय-विरुद्धाइँ कुणसि कम्माई । तेणेस णिग्गहिज्जसि अह सज्झो होसु सत्तीए ॥' __ एवं च राय-तणयं पेच्छिऊण चिंतियं विजासिद्धेण 'अहो, एस सो वइरगुत्तो, कहं एस सय पत्तो। विणटुं कज।। 16 ता किं इमिणा लेणं ।' चिंतियं तेण, भणिय च। केणेत्थ तुम छूढो कयंत-वयणे ब्व रोद्द-बिल-मज्झे । अव्वो सुंदर-रूवो कह णिहणं गच्छइ वराओ ॥ त्ति 'अरे अरे, खग्गं खग्गं' ति भणतो चलिओ तं देवहरयं । तेण गहियं च तं खग्गं वसुणंदयं च, जं रायउत्त-संतियं । 18 गहियं जाणियं च ण होइ तं सिद्ध-खग्गं । ता किं व इमिणा समत्थस्स' चिंतयंतो कुमार-मूलं पत्तो। भणियं च तेण। 18 'सुण्णम्मि मज्झ अंतेउरम्मि तं मूढ पेसिओ केण । अहवा कुविओ देवो लउडेणं हणउ किं पुरिसं ॥ ता तुज्य जमो कुविओ संपइ तुह णस्थि एत्थ णीहरणं । सूवार-सालवडिओ ससओ ब्व विणस्ससे एहि ॥ 21 कुमारेण भणियं । 'आलप्पालिय रे रे अच्छसि महिलायणं म्ह हरिऊण । जारो होऊण तुमं संपइ घर-सामिओ जाओ ॥ चोरो ति मम वज्झो अरहसि तं चेय पढम-दुब्धयणं । इय विवरीयं जायं ससएहिँ वि लउडया गहिया ॥' 24 भणमाणो पहाविओ कुमारो तस्स संमुह, पेसिओ खग्ग-पहारो। तेण वि बहु-कला-कोसल्ल-परिहत्थेणं वंचिऊण पडिपहारो 24 पेसिओ। सो वि कुमारेण वंचिओ। तओ पहर-पडिपहर-विसमं संपलग्गं महाजुद्धं । कह। दोणि वि ते सुसमत्था दोणि वि णिउणा कलासु सव्वासु। दोण्णि वि भणंग-सरिसा दोणि वि सत्ताहिया पुरिसा॥ 7 दोण्णि वि रोसाइट्ठा दोणि वि अवरोप्परेण मच्छरिणो । दोण्णि वि णिट्टर-पहरा दोण्हँ वि खग्गाई हत्थम्मि ॥ 27 दोणि वि फरम्मि णिउणा दोण्णि वि उकोट्ठ-मिउडि-भंगिल्ला । दो वि वलंति सहेलं दोषिण वि पहरे पडिच्छंति ॥ ६३८५) एवं च एक्केकमस्स पहरंता केरिसा दिट्ठा जुवइ-वंद्रेणं । अवि य। 30 विजाहर ब्व एए अहव समत्यत्तणेणं वण-महिसा । अह व दिसा-करि-सरिसा दोण्णि वि चालेंति महिवेढं ॥ 30 एवं च जाव ताणं एको वि ण छलिउं तीरइ ता चिंतियंतीए चंपावईए ताव 'एएण एस छलिउंण तीरइ विजासिन्दो। __ता दे कवडं किंचि चिंतेमि' त्ति भणियं तीए 'कुमार, सुमरसु इमं खग्ग-रयणं' ति । कुमारेण वि चिंतियं 'सुंदरं पलत्तं' । 33 ति । भणियं तेण । अवि य। तीहूयामुः आविसु. 5) Pार, वितय १. नीहार योध्या महिलाहर, १ चच्चरव 1) Pरावीए, Pदूतीहूयासु. 2) P परिभमिऊण, J धवलहरोअरंतेउरे चच्चर-, P चच्चरवच्छासु. 3) P एकल्लयसुत्तं भारि घेत्तण, रायधूताए. 4) वैर, P धाविसु. 5) चंपावणो धूया महिला हो वइर', वैरगुत्त, P सरणविहूण. 6) Pतीए पलोविउं सोऊण भणिया. 7) P किं कस्स. "नीहरिउ, चिंतयं. 11) चिंतयंतस्स for चिंतयंतो, P पुरेसाहम. 12) Jलोअंमि. 13) P चोरोसि, Pकुणस, P तेणेय, सत्तीय 1. 14) Ji for एवं, Pom. सो. Pएस संपत्तो. 15" om. किं, इमिणा बालेण. 16) सुंदर for रूवो, गच्छिहिति वराओ. 17) Iom. अरे अरे, Pom. तं, खम्गयं, रायउत्तरस संतियं. 18) Jinter. जाणियं & च, Pom. व, P मूलं संपत्तो. 19) P अन्नंमि for सुण्णम्मि, P देवो, P हणइ किं पुरिसो. 20) Pएत्पनीसरण, P सूतारसाल, प्रविणस्सए. 22) Jआलवालिअरे रे रे, P आलिप्पालिय, महिणम्म हरिऊण P होइ पुण for होऊण. 23) J वझे, " जीयं for जायं, P मि for वि. 24)P संमुहो, कलाकोमलपरिच्छेण वंदिऊण पडिप्पहा पणि वि सत्ताहिआ परिसा । दोणि विरोसाइट्ठा; thus Jhas omitted some portion here. 26) P दोणि मि in two places. 27) P मच्छरिणो।, Pदोणि मि निठुरद्वार, दोणि विदोणि मि for दोहँ वि (emended). 28) P दोणि मि फरंमि, Pउकेहभमरभंगिल्ला, J -भडिल्ला, P दो वि गिलति, P दोणि मि पहरे. 29) Pom. च. 30) Pएते, P -महिसे, P-सरिसे, P मि for वि, I चालति. 31) Pom. जाव, Pण विच्छलिलं, P on. चंपावईए ण for एएण, Jom. ण. 32) Jतीय for तीर, Pom. वि, Jom. चिंतियं, संबल for पलत्त. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy