SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ -६३८२] कुवलयमाला । 'णं बप्पो तस्सम्हे पुरओ ठाउं पिणेय चाएमो । जो पुण तस्सावासो त दूरत्था पयंसेमो ॥' कुमारेण भणियं । 3. 'जइ तं मज्झ ण साहसि आवासं मज्झ ते चिय कहेसु । खामि ताव त चियजा दिट्ठो सो वि तत्थेय ।' तेण भणियं 'जइ एवं ता णिसुणेसु । जो एस मसाण-वडो आरुहिउं एत्थ कोत्थरो अस्थि । तं चेय तस्स दारं चोरावासस्स हो वीर ॥' ६३८१) इमं च सोऊण पविरल-पयच्छोहो पहाइओत चेय दिसं रायतणओ, संपत्तो तं च वढ-पादव । अवि य। 6 ___ इय बहल-पत्तलं तं साह-पसाहा-लुलंत-घर-जालं । बहु-पसरिय-पारोहं मसाण-वड-पायवं पत्तो ॥ तं च दटूण आरूढो कुमारो, अण्णेसिउं पयत्तो तं च कुडिच्छं । कत्थ । 9 साहासु पसाहासु य मूल-पलंबेसु पत्त-णियरेसु । णिकट्टिय-करवालो बिलस्स वारं पलोएड ॥ कहं पुण पलोइडं पयत्तो । अवि य । परिमुसइ करयलेहिं पायं पक्खिवह जिंघए गंधं । खण-णिहुयंगो सई इच्छइ सोउं कुडिच्छेसु ॥ 12 एवं च पुलोएंतेण एक्कम्मि कुडिच्छ-समीवे उवणीयं वयणं, जाव जिम्महइ धूव-गंधो कुंकुम-कप्पूर-मासलुग्गारो । उच्छलइ तंति-सद्दो वर-कामिणि-गीय-संवलिओ ॥ तंच सोऊण अग्धाइऊण य चिंतियं राय-तणएण । अब्बो, 16 लद्धं जं लहियवं दिटुं चोरस्स मंदिरं तस्स । तस्स य महं च एम्हि जो बलियो तस्स रजमिणं ।। इमं च चिंतिऊण पविसि समाढत्तो । थोवंतरं च जाव गओ ताव ___बहु-णिज्जूहय-सुहयं आलय-धुपाल-वेइया-कलियं । धुव्वंत-धयवडायं वर-भवणं पेच्छए कुमरो॥ 18 तं च ददण रहस-वस-विसेस-पसरिय-गइ-पसरो पविट्ठो तं भवणं । केरिसं च तं पेच्छह । अवि य । फालिह-रयण-मयं पिव णाणा-मणि-चुण्ण-विरइयालेक्खं । कंचण-तोरण-तुंगं वर-जुवई-रेहिर-पयारं ॥ चिंतियं च तेण 'अहो महंतं इमं भवणं'। 'कत्थ दुरायार-कम्मो होदिइ चोरो' ति चिंतयतेण दिट्ठा एका जुवई। 21 केरिसा । अवि य । णीलुप्पल-दीहच्छी पिहुल-णियंबा रणत-रसणिला । अहिणव-तुंग-थणहरा देवाण वि मणहरा बाला ॥ तं च दहण चिंतियं रायतणएण । 'अहो एसा तुरिय-पय-णिक्खेवं तस्सेव भाएसेण पत्थिया, ण ममं पेच्छह, ता किंचि 24 सई करेमि जेण ममं पेच्छई' त्ति । भणियं तेणं । अवि य । 'गरुओ सिहिणाण भरो तणुयं ममं ति सुयणु चिंतेसु । मा गमण-वेय-पहया भरेण कणइ व्व भजिहिसि ॥' सं चिय सहसा सोऊण कह तीए पुलइयं । सुण । 7 संभम-विलास-मीसं वलिउं अइ-दीह-लोयण-तिभाय । तह तीएँ पुलइओ सो जह भिण्णो मयण-बाणेहिं ॥ ६३८२) तं च तहा दट्टण संभम-भयाणुराय-कोउय-रस-भिया इव ठिया। तं च तारिसं दहण चिंतियं रायतणएण । 'अहो, 30 जत्तो विलोल-पम्हल-धवलाई वलंति णवर णयणाई। मायण्ण-पूरिय-सरो तत्तो चिय धावइ भणंगो ॥' 30 किं च इमाए पुच्छामि किंचि पुच्छियव्वं' ति भणिया। ___ 'को य इमो आवासो का सि तुमं सुयणु को इह णाहो । कस्थ व सो किं व इमो गायइ महिलायणो एस्थ ॥' 24 1) Pण for j, P पुरउ हाउं पि णोय वाएमो, P for जो. 3) P दिट्ठा, P तत्थेवा. 6) पवित्योहो, P om. च. 7) P अइ for इय, P पत्तलंवं तं, ललंतघरयालं. 8) Pom. च before कुडिच्छं. 9) P बिलस्स दारं पलोएत्ति ॥, 12) पलोइपतेण, कुडिच्चय-- 13) Fणिस्सइ or णिम्महइ. 14) J अघाइऊण, Pom. य, P अघो for अबो. 15)" तस्स रज्जतु ॥. 16) Padds अवि य before थोवंतरं, JP add पेच्छइ after ताव. 17) Padds तु before आलय, P पालयगरुयवेइताकलियं ।. 18) वससविसेस, I inter. तं च after केरिसं. 19) I हालिय P फलिह for फालिह, . रयणामयं, रेहिर for तोरण. 21) Iom. च, होहिति ? होहि ति, चिंतियं तेण, P adds आए before दिवा, Pom. एक्का. 22) P नीलुप्पील, P वि महणरा. 23) P पयनिक्खेवो, J तस्सेअ. 24) भणिया. 25) Pसुयण, P trans. भरेण after कणइ ब, कणय व्व- 26) च for चिय, कय तीय पुल', सुयj for सुण. 27) P वलियं, । तीय for तीए. 28) भिय इव वट्टिया. 30) Pआइन्न, 31) किं वा इमा. 32) को व इमो, Jadds हो before कत्थ, P कत्थ वि सो. 32 www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy