SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४४ उज्जोयणसूरिविरइया [६३७४1 कीरइ साक्खत्तणयं दिटु-वली-पलिय-पंडुरंगेण । सव्वं सर्च ति अहो भणियं गोसग्ग-संखेण ॥ ताव य पवजिय पाहाउय-मंगल-तूरं, पढियं बंदि-वंदेहि, उग्गीयं वारविलासिणीयणेण । इमं च णाऊण एरिसं पभाय3 समयं भणिय कामगइंदेण । 'सच्चं इमं मए दिलृ णिसुयं अणुभूयं च, णत्थि वियप्पो । जं पितए भणियं महंतो वुत्तो ३ एस थोवं कालंतरं । एत्थ वि देव-माया य । देवा ते भगवंतो अचिंत-सत्ति-जुत्ता जं हियएण किर चिंतिज्जइ तं सव्वं तक्खणं संपज्जइ त्ति । जेण भणियं 'मनसा देवानां वाचा पार्थिवानाम्' इति । जो सो भगवं सीमंधरसामि-तित्थयरो दिट्टो सो णजह 6 अहं पेच्छंतो चेय अज वि हियएण चिट्ठामि, मंतयंत पिव उपेक्खामि । अहवा किमेत्थ वियारेणं । एस भगवं सवण्णू 8 सव्व-दरिसी वीर-वढमाण-जिणयंदो विहरइ एयम्मि पएसंतरम्मि । संपयं पभाया रयणी । तेण तं चेय गंतूण भगवंत पुच्छिमो 'भगवं, किं सञ्चमिणं किंवा अलिय'ति । ता जइ भगवया समाइ8 'सच्चं', ता सञ्चं, अण्णहा इंदयालं ति भणमाणो पत्थिओ कामगइंदो ममंतिए । पस्थिओ य भणिओ महादेवीए । 'देव, जइ पुण भगवया सव्वण्णुणा भाइट्ट होज . जहा सच्च ता किं पुण कायव्वं देवेण' । कामगईदेण भणियं 'देवि, णणु सयल-संसार-दुक्ख-महासायर-तरणं ति किमण्णं कीरउ' । तीए भणियं 'देव, जइ एवं ता अवस्सं पसाओ कायब्वो, एकं वारं दसणं देज, जेण जे चेय देवो पडिवजह तं 12 चेव अम्हारिसीओ वि कह पि पडिवजिहिति' त्ति भणमाणी णिवडिया चलणेसु। तो पडिवणं च कामगइंदेण । 'एवं 12 होउ' त्ति भणंतो एस संपत्तो मम समवसरणं । वदिओ अयं पुच्छिओ इमिणा 'किं इंदजालं आउ सञ्च' ति। मए वि भणिय 'सच्चं' ति। 18६३७५) इम च णिसामिऊण कय-पव्वजा-परिणामो उप्पण्ण-वेरग्ग-मग्गो 'विसमा इमा कम्म-गई, असासया 16 भोगा, दुरंतो संसारो, दुलंघं सिणेह-बंधणं, विरसाई पिय-विओयाई, कडुय-फलो कामो, पयडो मोक्ख-मग्गो, सासयं मोक्ख-सुह, पडिबुद्धो अहं' ति चिंतयंतो कडय-णिवेसं गओ त्ति । एवं च भगवया वीर-मुणिणाहेण साहिए पुच्छियं गणहर18 सामिणा 'भगवं, इओ गएण किं तेण तत्थ कयं, किं वा संपइ कुणइ, कत्थ वा वट्टई' त्ति । भगवया आइटुं 'इओ गंतूण 18 साहियं महादेवीए जहा सव्वं सच्चं ति । तओ दिसागइंदं पढम-पुत्तं रजे अभिसिंचिऊण आउच्छिय-सयल-णरवइ-लोओ संमाणिय-बंधुयणो पूरमाण-मणोरहो पडिणियत्त-पणइयणो एस संपयं समवसरण-पढम-पागार-गोउर-दारे घट्टइ' त्ति भणA माणस्स चेय समागओ त्ति । पयाहिणं च काउं भणियं तेण 'भगवं, अवि य, मा अच्छसु वीसस्थं कुणसु पसायं करेसु मज्झ दयं । संसारोयहि-तरणे पवजा-जाणवत्तेण ॥ एवं च भणिए पव्वाविओ सपरियणो राया कामगइंदो, पुच्छिओ य 'भगवं, कत्थ ते पंच जणा वटुंति'। भगवया 84 भणियं "एको परं देवो, सो वि अप्पाऊ, सेसा उण मणुय-लोए । दाविमो य भगवया मणिरह-कुमारो महरिसी। अवि य। 24 एसो सो माणभडो तम्मि भये तं च मोहदत्तो ति । एसो उ पउमसारो बिइय-भवे पउमकेसरो तं सि ॥ एसो कुवलयचंदो पुहईसारो इमस्स तं पुत्तो। वेरुलियाभो एलो वेरुलियंगो तुम देवो ॥ भ मणिरहकुमार एसो कामगइंदो पुणो तुम एत्थ । भव-परिवाडी-हेउं एएण भवेण सिज्झिहिइ । ति मादिसंतो समुट्टिओ भव्व-कुमुद-मियंको भगवं ति । एवं च भगवं तिहुयण-घरोदरेक्क-पदीव-सरिसो विहरमाणो अण्णम्मि दियहे संपत्तो कायंदीए महाणयरीए बाहिरुजाणे। तत्थ वि तक्खणं चेय विरहो देवेहिं समवसरण-विहि30 वित्थरो। णिसण्णो भगवं सीहासणे । साहिओ जीव-पयत्थ-वित्थरो, संघिओ य जीव-सहावो, उप्फालिओ कम्मासव-विसेसो, 30 वजरिओ जीवस्स बंध-भावो, सिट्ठो पुण्ण-पाव-विहाओ, सूइओ सव्व-संवरप्पओगो, णिदरिसिओ णिज्जरा-पयारो, पर्यसिओ सयल-कम्म-महापंजर-मुसुमूरणेण मोक्खो त्ति । 1)P सक्खिणयं पिव दिट्ठ, J वलिअ for पलिय, J सच्चं सर्च. 2) Pताव पडिवज्जियं. 3) Pom. णिमयं. 4) थो, JP ए for य, P देवया ए for देवा ते, सत्ति-जुत्तो जो. 5) Pom. त्ति, पढियं for भणिय, वाचया पत्थिवानामिति, P पार्थिवानामिति ।, P'सामी, P दिट्ठा. 6) Jउवेक्खामि, P अहावा, Pom. सवण्णू after भगवं. 7) Pवद्धमाण, P विहरइ त्ति इमंमि, PF for तं. 8) Pom. सच्चं before ता. 9) P पुच्छिओ for पत्थिओ, पटिओ भणिो देवीए, Padds after भणिओ देवीए । देव जइ, some fourteen lines beginning with पि य साहइ लेसामेएण बंधए. कम्मं eto. to एकमि तरुवरंमि तं भतं दावियं तेहिं || which come again below, p. 245, lines 7-13. 10)P देवेण, दक्खसायर,J adds किमण्णं ति before किमण्णं. 11) तीअ Pतए, Pinter. देव जइ, तावस्सं, देज्जा, P पडिवज्जए. 12) चेअ, कहिं पि, कहं ति पडिवजहंति. 13) P वंदिउं, ३ उच्छयं for पुच्छिओ, P इंदयालं, P om. मए: वि भणियं सन्न ति. 15) I om. च, P कंमगती. 16) 'दुलंघ, पिव, P कंडुयप्फलो. 17) P कडुय for कडय,P 'मुणिणा साहिए, P गहर for गणहर. 18) J कत्थ for तत्थ, J संपर्य कुणइ, P वटूइ, Jइतो, Pइयं for ओ. 19) महादेवि, Padds देवि after जहा, णरवडणाओ. 20) P पूरमाणारहो, पणईअणो, ' पायारगोउरहारे. 21) काऊण for काउं. 24) परे for परं, उ for उण, P om. य after दाविओ,J कुमारमहारिसी. 25) माणहडो, JP बितियभवे, P adds a before पउम 26) वेरुलियभो तुमं. 27)P कुमारो, Pom. पुणो, P adds पुण before.एत्थ, परिवाडीए हंतुं, हेतुं एतेण, सिज्झिहहि त्ति P सिज्झिहि ति. 28) J अइटुंतो, Jadds भगवं after आदिसतो, P -कुमुयः, घरोअरेक, विरमाणो. 31)P सूइया, Iपयोगो णिहरि सिओ, Pणिज्जारापायारो पसांसिओ. 32) सयलमहापावपंजर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy