________________
-६३६५] कुवलयमाला
२३७ 1 'नीयमानः सुपर्णेन नागः पुण्डरिको ऽब्रवीत् । यः स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम् ॥'
ता मा साहसु णारीणं रहस्सं ति । तेण भणियं 'सञ्चमिणं, किंतु अत्थेत्य कारणं, कहिं पि कारणतरे तहा-तुटेण मए ३ बरो इमीए दिण्णो जहा 'ज किंचि सुविणं पि तं मम साहेयव्वं । मए 'तह' त्ति पडिवणं । ता एस महंतो वुत्तंतो। 3 विजाहर-लोय-गमणं अवस्सं एस साहेयम्वो' ति । ताहिं भणियं 'जइ एवं ता साहसु, किंतु अवस्सं गंतव्वं' ति। पडिबोहिया महादेवी । तीए साहियं सयलं वुत्ततं । 'ता दइए, संपय वञ्चामि अहं तत्थ' । तीए भणियं “जारिसं 6 चेय महाराइणो रोयह तारिसं चेय कुणउ, को पडिबंध कुणइ देवस्स । केवलं इमाओ दिवाओ विष्णवेमि'। 8
बद्ध-करयलंजलीए भणियं देवीए । अवि य । ___'विजाहरीओ तुब्भे देवीय व विष्णवेमि ता एकं । एसो तुझं णासो अप्पेजसु मज्झ दीणाए ॥' त्ति पडिया पाएसु । 'एवं होउ' ति भणमाणीहिं आरोविमो विमाणम्मि। उप्पइया तमाल-दल-सामलं गयणयलं। . देवी वि उप्पाडिय-फणि-मणि-रयणा इव फणा, उक्खुडिय-कुसुमा इव कुसुम-मंजरी, उड्डीण-हंसा इव णलिणिया,
अचंदा इव रयणिया, दिणयर-कर-विरह-विओय-विमणा इव चक्काय-बालिय त्ति सुविण पिव, इंदयाल पिव, कुहयं 12 पिव, चक्खु-मोहणं पिव, परलोग पिव, दिटुं पिव णिसुयं पिव अणुहूयं पिव मण्णमाणी चिंति पयत्ता । 'कस्स 12
साहामि, किं भणामि, किं मा भणामि, किं करेमि, किं वा ण करेमि, कत्थ वञ्चामि, को एस वुत्तंतो, कहं गओ,
किं गमओ, काओ ताओ, एरिसा मणुस्सा, विसमा विसयासा, भीसणो णेह-रक्खसो, रोदो विरह-भुयंगमो, एरिसाओ 16 कवड-बहल-पत्तल-दल-समिद्धाओ होंति महिलाओ महाविस-वल्लीओ त्ति । अवि य । किं होज इमं सुमिणं दिट्री-मोहं व किं व अण्णं वा । कइया पुण पेच्छामो अवहरिओ माएँ देवीहिं ।'
३६५) जाव य इमाई अण्णाणि महादेवी विइंतेह नाव य थोवावसेसिया रयणी जाया। अवि य । 18 जह जह झिज्जइ रयणी दइय-विउत्ता वि मुद्धड-कवोला। तह तह झिज्जइ देवी गयण-मुह-दिण्ण-दिट्ठीया ॥ 18 तओ एवं च गयणंगण-दिण्ण-णीलुप्पल-दल-सरिस-दीहर-दिट्ठीए दिटुं देवीए विमाणं । तओ णलिणी-वण-दसणेण व रायहंसिया, अहिणव-जलय-वंद-हरिसेण व बरहिण-वालिया, अवर-सरवर-तीरागमेण व रईगस्स रहंगिय त्ति । तं पेच्छमाणीए भोवइयंतम्मि पएसंतरम्मि दिट्ठाओ ताओ सुंदरीओ कामगइंदो य, ओइण्णो विमाणाओ, णिसण्णो सयणवढे | A भणियं ताहि विजाहरीहिं । अवि य । _ 'देवि इमो ते दइओ णिक्खेवो अम्ह जो तए णिहिओ। एस सहत्थेणं चिय पणामिमो मा हु कुप्पेज ॥' 2" ति भणतीओ समुप्पइयाओ धोय-खग्ग-सामलं गयण-मग्गं । राया घि दिट्ठो देवीए भणहय-सरीरो। तमो किं सो किं 24
वा अण्णो त्ति चिंतयंतीए पुलइयाई असाहारणाई लक्खण-बंजणाई जाव जाणियं सो चेय इमो त्ति । चिंतियं च देवीए। 'संपर्य एस दीण-विमणो विव लक्खीयइ' ति । 'ता किं पुच्छामि । महवा दे पुच्छामि' ति चिंतयंतीए पायवडणुट्टियाए भ सविणयं पुच्छिभो कामगइंदो। 'देव, भणह कई तस्थ तुमं गमओ, कई वा पत्तो, किं वा दिहें, किं वा अणुहूर्य, कहं वा सा 27 विजाहरी पाविया । बहु-कोऊहल-संकुलो य विजाहर-लोभो, ता पसीय सव्वं साह मज्ज्ञ ति भणिए राया साहिलं
समाढत्तो । अस्थि इभो समुप्पइया अम्हे मुसुमूरियं जण-पुंज-सच्छमं गयणयलं । तो देवि, अउन्व-णयल-बामण-रहस30 पसरमाण-गमणुच्छाहो विमाणारूढो गंतु पयत्तो । तमो इमम्मि सरय-काले राईए गयणयल-गमण-वेएणं किंचि 30
दीसिउं पयतं । अवि य ।
1) नीयमानो सुवर्णेन राजा नागाधिपो नवीत्, J सुपर्णेन, तदंतं जीवितमिति. 2) Padds मि after कारणं, I om. कहि पि, P कारणे for कारणंतरे, I om. तहा-- 3) दिण्णो तहा जं किं पि सुविण मि तं. 5) तीय, I inter. साहियं & सयलं, तावइए, 'तीय, 6)P च for चेय, P को वि पडिबंध, J करेइ for कुणइ, P om. दिवाओ. 7) करयंजलीए. 8) देवीसु व, मित्थं for एक, P उप्पेजसु. 9) आरोवितो, P आरोविओ माणमि. 10) Jहणा for फणा, P उक्खडिया इव, I om. कुसुम. 11) P रयणीय, Pom. विओय, I om. कुहयं पिव, P repeats कुहयं पिव. 12) I चक्खुम्मोहणं, चिंतयं पयत्ता. 13) कं भणामि कण्ण भणामि, P adds वा before करेमि, Jom. किंवा ण करेमि, किच्छ वा न करिमि. 14) Pजओ for काओ. 15) Pवह for बहल, P-वेल्लीओ. 16) मोहं व किण्णमण्णं वा।, P कइया उण, माय, देवेहि. 17) Pइमाणि, महादेवी ति चिंतेइ. 18) Pom. one जह, विसुत्ता, Pom. one तह, P गय से मुह. 19) P om. दल,' दिट्ठिआ. 20) Pरायहंसीया, P हरिसेणेव, P तीरागमेणे, Pom. रहंगस्स, Pom. तं, पेच्छमाणीय. 21) P ओवयंतंमि,' adds य after दिट्ठाओ, J om. सुंदरीओ, P निसण्णा सयणे निविट्ठो। भणिय. 23) Jए for ते, लिहिओ।. 24), अणहसरीरो. 25) P पुलोइयाई, Pom. जाव, P जाणिउ, चेय P विय. 26) Jom. पायवडणुट्टियाए. 27) Pom. सविणर्य, र भण आव for भणह, P कत्थ for कहं तत्थ, J अणुहूतं, P कहिं for कह. 28) Pबहू, य जाहरलोआ ता पसिय. 29) Jइतो for इओ, मुसुमूरियं जसच्छम. 30) किंच दीसिई.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org