SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ -६३५४] कुवलयमाला सवर्णिदियम्मि लोला तित्तिरय-कवोय-हरिणमादीया । पार्वति अप्प-णिहणं तम्हा परिहरसु दूरेण ॥ एवं आसव-भावं सुंदरि भावेसु सम्व-भावेण । पडिरुद्ध-आसवो सो जेण जिभो मुच्चए तुरियं ॥ ३ चिंतेसु संवरं चिय महन्वए गुत्ति-समिइ-गुण-भावे । एएहि संवुतप्पा जीवो ण य बंधए पावं ॥ चिंतेसु णिजरं चिय णरए घोरम्मि तिरिय-मणुएसु । अवसस्स होइ दुक्ख पार्व पुण बंधए णिययं । जइ पुण सहामि एम्हि परीसहे भीसणे य उवसग्गे। ता मज्झ होइ धम्मो णिजरणं चेय कम्मस्स ॥ एहि च रम्मए च्चिय थोयं दुक्खं ति विसहिय एयं । मा णरय-तिरिय-मज्झे डहणकण-बंधण-सएहिं ॥ एवं चिंतेतीए परीसहोवहवेहि णो चलसि । धम्मम्मि घडसि तुरिय णिज्जरणं भावए एवं ॥ पंचत्थिकाय-मइयं पोग्गल-परिणाम-जीव-धम्मादी-। उप्पत्ति-णास-ठाणं इय लोग चिंतए मतिमं । ७ एवं चिंतेतस्स य लोए तत्तं च पेहमाणस्स । संजम-जोए बुद्धी होइ थिरा णाय-भावस्स । एसो अणादि-जीवो संसारो सागरो ब्व दुत्तारो। णर-तिरिय-देव-णारय-सएसु अह हिंडए जीवो ॥ मिच्छत्त-कम्म-मूढो कइया विण पावए जिणाणत्तिं । चिंतेसु दुलहत्तं जिणवर-धम्मस्स एयस्स ॥ 12 ३ ५३) एवं च भो सुरासुर-णरवरिंदा, मणिरह-कुमार तुम च णिसुणेसु । एवं च साहिए सयल-संसार-सहावे 12 समो भागय-पुव्व-बुद्धीए जाया अवगय-पेम्म-राय-महग्गहा जपिउं पयत्ता । तं णाहो तं सरणं तं चिय जणओ गुरू तुम देवो । पेम्म-महा-गह-गहिया जेण तए मोइया एहि ॥ 16 भणमाणी णिवडिया चलणेसु । मए वि भणिया 'सुंदरि, एरिसो संसार-सहावो किं कीरउ त्ति ता संपयं पितं कुणसु 16 जेण एरिसाणं संसार-दुक्खाणं भायण ण होसि' त्ति भणिए सुंदरीए भणियं । वा पसिय देव मज्झं आएसो को वि दिजउ असंकं । किं संपइ करणिज्ज किं वा सुकयं कर्य होइ॥ 18 ति भणिए मए भणियं । सुंदरि गंतूण धरं दिट्ठीए ठविऊण गुरुयण सयलं । जिणवर-कहियं धम्म पडिवजसु सव्व-भावेण ॥ पडिवजसु सम्मत्तं गेण्हसु य महब्वए तुम पंच । गुत्तीहिँ होसु गुत्ता चारित्ते होसु संजुत्ता ॥ A जाणेण कुणसु कजं सीलं पालेसु कुणसु तव-जोग । भावेसु भावणाओ इय कहिओ भगवया धम्मो॥ एवं काऊण तुमं सुंदरि कम्मेण विरहिया तुरियं । जत्थ ण जरा ण म तं सिद्धि पावसे अइर ॥ ति । एवं च भो मणिरह-कुमार, संबोहिया सा मए सुंदरी घरं गया । कओ वणिएण महसवो । पयहो य जयरे वाओ 2. 'महो कुमारेण पडिबोहिया एस' त्ति । ता भो भो मणिरह-कुमार, जो सुंदरि-जीवो सो तम्मि काले लद्ध-सम्मत्स-बीओ 24 मरिऊण माणभडो जाओ, पुणो य पउमसारो, पुणो कुवलयचंदो, पुणो वेरुलियप्पभो, पुणो एस मणिरह-कुमारो ति । जो उण सो वणियउत्त-जीवो सो इमं संसारं भमिऊण एस वणे वणमई जाओ ति। तुमं च दहण कह कह पि 7 जहा-णाणेण तुह उवरि पुव्व-जाई-णेहो जाओ' ति । ६३५४) एवं च भगवया सयल-जय-जंतु-जम्म-मरणासेस-वुत्तंत-सक्खिणा साहिए विण्णत्तं मणिरह-कुमारेण । 'भगवं, एवं णिमं, ता ण कर्ज मह इमिणा भव-सय-रह-घडी-सरिसेणं जम्म-जरा-मरण-णिरंतरेण संसार-वासेणं ति । 30 देसु मे सिव-सुह-सुहयं पवजा-महारयणं' ति भणमाणेण कयं पंच-मुट्टियं लोयं । दिक्खिनो भगवया मणिरह-कुमारो ति । 30 एयम्मि अवसरे पुच्छियं भगवया गोयम-गणहरेणं 'भगवं, संसारि-जीव-मझे को जीवो दुक्खिो ' त्ति । भगवया भणियं 'गोयम, सम्मादिट्ठी जीवो अविरओ य णिचं दुक्खिओ भणिओ। गोयमेण भणियं 'भगवं, केण उण कज्जेणं' ति। 23 भगवया भणियं । 27 33 1) सवणिदिअंपि लोला P सवणिदि लोला, तित्तिरय कवोतहरिणयादीया, Pतित्तरकाओयहरिण, P अप्पहणिणं प तम्हा परिहरसू. 2) सव्वहावेण. 3) JP तिय for चिय, P adds तुरियं before गुत्ति, J समिति, P समित्ति, J एतेहिं. 5)P होउ for होइ. 6) J अण्णे ब्व रंभई विय for एहि etc., P दहणं . 7) Pएवं च चिंतेंती परी', Jए for एवं. 8) परिमाणजीब, J धम्माती, P-ट्ठाणं, J लोअं. 10) P अणाइ, णावर for णारय, P आ for अह. 11) P दो for मूढो, । जिणाणं ति।. 12) P नरिंवारेंदा, J adds य after णरवरिंदा, मणिरहकुमार,J om. तुमं,Jom. च after एवं, P सयले,P -सहावो. 13) Pom. तो आगय-पुध eto. to एरिसो संसारसहावो before कि कीरउ. 15) Pom. तं before कुणसु. 16) Pएरिसारं, inter. भायणं ण, होमि. 17) Pसंकं for असंकं, कहं for कयं. 19)P पितीए for दिट्ठीए. 20) Pगुत्तीसु, P गुत्तो. 21) J तवजोअं. 22) P दूर for तुरियं, P तत्थ for जत्थ, P पावर, अइरा ॥ इति ।. 23) F om. च भो, Poin. य, र ततो for वाओ. 24) कुमारा जो सुंदरीजीओ, Padds सो before सुंदरि'. 25) I पउमप्पभो for पउमसारो, कुवलचंदो, P मणिरकुमारो. 26) वणियउत्तो P वणिउत्तः, Pom. इम, Pमयी for वणमई. 27) P जहाणेण, P-जाती-- 28) P यंम for जम्म, P-सक्खिणो. 29) Pमिर्म for णिमं, J भवसयरहघडो- P भवसायरअरहट्टघडी,. मरणे. 30) Pमि for मे, Pसिवसुयं. 31) Jadds पुणो before पुच्छिय, Jom. गोयम-, P-गणहरिणा, P संसारे जीवाण मज्झे जीवो. 32) Pगोयम संगमद्धिही अविरओ निचं, अविरतो, उ for उण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy