SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ना पुणो देव, सावित । राणा भणिय डिभो, समाइट्ठो रात -६३२२] कुवलयमाला २०३ 1 एवं भण । णाणाविह-लिंग-वेस-धारिणो धम्मपुरिसा परिवसंति पुहई-तले। ते य सम्वे भणंति 'अम्हं च उ धम्मो 1 सुंदरो,' अण्णो वि भणइ 'अम्हं च उ धम्मो,' अण्णो वि 'अम्हं च उ' ति । एवं च ठिए कस्स सदहामो कस्स वा 3ण वत्ति । कुमारेण भणियं 'ताय, जइ एवं ता एक्को अस्थि उवाभो । जो कोइ पुहईए धम्म-पुरिसो सो सम्बो पडहएण 3 माधोसिजइ जहा, राया धम्म पडिवजह जं चेय सुंदरं, ता सव्वे धम्म-पुरिसा पच्चक्खीहवंतु, साहेंतु य मप्पणो धम्माई जेण जं सुंदरं तं गेण्हा त्ति । पुणो देव, साहिए सयले धम्म-वित्थरे जो चेय एयस्स दिण्णस्स देवयाए वियारिजंतो 6 घडीहिइ, तम्मि चेय भायरं काऊण दिक्खं पडिवजीहामोत्ति । राइणा भणियं 'एवं जद परं पाविजइ विसेसो ति । ता माणवेसु पडिहारं जहा पाडहियं सहावेसु । आएसाणंतरं च समाणत्तो पडिहारो, संपत्तो पाडहिओ, समाइटो राइणा जहा इमिणा य अत्थेण घोसेसु सव्व-णयर-चञ्चरेसु पसहयं' ति । तमो 'जहाणवेह' त्ति भणमाणो णिग्गओ पाडहिमओ घोसिड च पयत्तो । कस्थ । अवि य। सिंगाडय-गोउर-चञ्चरेसुपंथेसु हट-मग्गेसु । घर-मढ-देवउलेसुं आराम-पवा-तलाएसुं॥ किं च घोसि पयत्तो। अवि य । 19 जो जं जाणइ धम्म सो तं साहेउ अज्ज गरवइणो। जो तत्थ सुंदरयरो तं चिय राया पवजिहि ॥ एवं च घोसेंतेण 'ढं ढं द ' ति अफ्फालिया ढक्का । किं च भणिउं पयत्ता । अवि य । अप्फालिया वि ढक्का छज्जीव-णिकाय-रक्खणं धम्मो । जीय-दया-दम-रहिओ ढंढ द ति वाहरइ ॥ 16 तभो इमं च घोसिज्जतं तिय-चउक्क-चच्चर-महापहेसु सोऊण सम्वे धम्म-पुरिसा संभता मिलिया णियएस धम्म-विसेस 15 संघेसु अवरोप्परं च भणिउं पयत्ता । भवि य । भो भो सहधम्मयरा वञ्चह साहेह राइणो धर्म । धम्मम्मि पुहहणाहो पडिबुज्झइ किंण पजतं ॥ " एवं च अवरोप्परं मंतिऊण जे जस्थ णिगाए ससिद्धंत-कुसला ते समुटिया धम्मिय-पुरिसा, संपत्ता राममंदिरं । राया 18 विणिक्खतो बाहिरोवत्थाण-मंडवं दिट्ठो सम्वेहिं जहाभिरूव-दसणीयासीसा-पणाम-संभासणेहिं । णिविट्ठा म णियएसु भासणेसु । भणिया य राइणा 'भो भो धम्मिय-पुरिसा, गहियत्था तुम्हे अम्हाभिप्यायस्स । वा भणह कमेण अत्तणो ॥ हिययाभिरुइए धम्म-विसेसे।' $३२२) एवं च भणिया समाणा परिवाडीए साहिउँ पयत्ता । एक्केण भणियं । अवि य । जीवो खण-भंगिल्लो अचेयणा तरुवरा जगमणिचं । णिव्वाणं पि अभावो धम्मो अम्हाण णरणाह ॥ 4राइणा चिंतियं । जीवो अणाइ-णिहणो सचेयणा तरुवरा वि मह लिहिया । मोक्खो सासय-ठाणे मह दूरं विहाए एवं ॥ अण्णेण भणिय। सव-गओ बह जीवो मुबह पयईए झाण-जोएहिं । पुहइ-जल-सोय-सुद्धो एस तिदंडीण धम्मवरो॥ राइणा भणियं । सम्ब-गमो जइ अप्पा को झाणं कुणइ तत्थ सोयं वा । पुहइ-जलाउ सजीवा ते मारेउं कई सुद्धी॥ 30 भण्णेण भणियं । सम्वनाओ इह अप्पा ण कुणइ पयडीए बज्झए णवरं । जोगब्भासा मुको इह चेय णिरंजणो होइ। राइणा चिंतिर्य। - अप्पा सरीर-मेत्तो णिय-कम्मे कुणइ बज्झए तेणे । सम्व-गए कह जोमो विवरीयं वहए एयं ॥ अण्णेण भणियं । एको चिय परमप्पा मूए भूयम्मि वहए णियय । णिचाणिच-विरहिलो भणाइ-णिहणो परो पुरिसो॥ 36 राइणा चिंतिय। 1)P भणह for भण, विसेस for वेस, Pपारिवसंति पुहतीयले। 2) Jom. धम्मो before अण्णो, P adds भणइ before अम्हं, Pसदहामि. 4)Pघोसिज्जद for आघो',Padds तं गेण्हह for ता, दोंतु for 'हवंतु, यप्पणो.5) Pom.जं, P तस्स धम्मस्स for एयस्स. 6) घडीहिति Pण वाही ति, दिक्खं पवजीहामो, राइण भणिय, एयं, पाविज विसेसो.'7) om. संपत्तो पाडहिओ. 8) इमम्मिणा for इमिणा, Jणरथ for णयर, पडिहयं, जहाणवेहि. 10) सिंघाडगोउरचचरे पत्थेसु हहमयेसु ।. 11) पयत्तं. 12) P धम्मे, साहेइ, ता for जोकिय for चिय, परिजिहिति परिवजिहि ति. 13)Pom. च, P om. ति, P भाणिउं. 14) Pढका जिणधम्म्मो सुंदरो त्ति लोगंमि । अन्ने उण जे धम्मा हूँ eto. 15) P घोसिज्जति तिय, बच्चरेसु महा', "णिययधम्म- 16) सामेसु for संघसु, भणियं, P om. अवि य. 17) 'णाहो पडिवज्जइ किण्ण पग्वज ॥. 18) Pजत्य णिकापसु सिद्धति कुसला. 19) Pबाहिरअत्थाग, दंसणीया । सीसा, पिविट्ठाय णिआएसु, Pणियए आसणेसु. 20) तुम्मे for तुम्हे, Pom. ता. 21) Pहिययाहिसइए धर्म. 22) Pom. च, P साहिओ. 23) ब्वाणं. 25) Pतवेयणा for सचेयणा, तरुअरा, P मोक्खसासयं ठाणं. 26) Jom. अण्णेण भणियं । सम्बगो अहजीवो etc. ending with कई सुद्धी ।।. 27) पयइएज्झाण. 29)P सोयम्वा. 30) Pom. अण्णेण भणिय (after कहं सुद्धी॥) सम्बगो इह etc. ending with वट्टए एय॥.33) JUtor एवं ॥ 35) Pपुरो for परो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy