________________
-६३२०]
कुवलयमाला
२०१
16
तेण भणियं 'कुमार, कहं पुण धम्मस्स वरावरत्तणं लक्खिजइ'त्ति । कुमारेण भणियं 'देव, फलेण'। गरवणा भणियं 1 'कुमार, 3 पञ्चक्ख-णुमाण-चउकयस्स को प्रत्य वावडो होइ । किं उवमाण अहवा वि आगमो फल-उवेक्खाए ।
पञ्चक्खं धम्म-फलं ण य दीसइ जेण होइ पर-लोए। पञ्चक्खं जत्थ ण वा तत्थ कहं होइ अणुमाणं ॥
उवमाणं दूरे च्चिय अहवा किं भणह आगम-पमाणं । धम्मागमा सम च्चिय सफला सब्चे वि लोगम्मि ॥ 8 ता कत्थ मणं कुणिमो कत्थ व सफलो त्ति होहिइ किलेसो । कत्थ व मोक्खं सोक्खं इय घोलइ मज्झ हिययं ति ॥ 6 कुमारेण भणियं 'ताव देव को उवाओ' । राइणा भणियं 'एक्को परं उवाओ।
पुच्छिज्जउ को वि णरो पंडिय-पढिओ जयम्मि सवियड्ढो । को एल्थ धम्म-सारो जत्थम्हे आयरं करिमो॥ 9 कुमारेण भणियं । 'देव,
को एल्थ किं वियाणइ अह जाणइ राय-दोस-वस-मूढो । अण्णह परमत्थ-गई अण्णह पुरिसो वियप्पेइ ॥ ईसाएँ मच्छरेणं सपक्खराएण पंडियप्पाणो । अलिय पि भणंति णरा धम्माधम्म ण पेच्छंति ॥
३१९) णरवरेण भणियं ‘एवं ववथिए दुग्गमे तत्त-परिणामे को उण उवाओ भविस्सई' ति । कुमारेण 12 भणियं 'देव,
एक्को परं उवाओ मह हियए फुरइ णिच-संणिहिओ। परमत्थो तेण इमो गजइ धम्मस्स पञ्चक्खं ॥ इक्खागु-वंस-पभवा गर-वसभा के वर्णत-संखिल्ला । णिन्वाणमणुप्पत्ता इह धम्मं कं पि काऊण ॥ आराहिऊण देविं मंगल-पुव्वं तवेण विणएण । पुच्छिजउ कुल-धम्मो को अम्ह परंपरायाओ।
एवं कयम्मि जं चिय तीए कुलदेवयाएँ आइटुं । सो चेय अम्ह धम्मो बहुणा किं एत्थ भणिएण ॥ 18 इमं पडिवण्णं राहणा भणियं च । 'साहु कुमार, सुंदर तए संलत्तं, ता णिब्बियारं इमं चेय कायव्वं' ति भणमाणो 18
समुट्ठिमो राया, कायब्वं काउमाढत्तो । तओ अण्णम्मि दियहे असेसाए गंध-कुसुम-बलि-पईव-सामग्गीए पविट्रो देवहरयं राया । तत्थ य जहारुहं पूइऊण देवे देवीओ य पुणो थुणिऊण समाढत्तो । अवि य। " जय विजय जयंति जए जयाहि अवराइए जय कुमारि । जय अंबे अंबाले बाले जय तं पिए लच्छी॥
इक्खागु-णरवराणं को कुल-धम्मो पुराण-पुरिसाण । साहिजउ मज्झ इमं अहवा वज्झा तुमं चेय ॥ इमं च भणिऊण णरवई णिसण्णो कुस-सत्थरे, ठिओ एक्कमहोरत्तं । दुइय-राईए य मज्झिम-जामे उट्ठाइया 24 मागासयले वाया।
भो भो णरवर-वसभा जइ कर्ज तुम्ह धम्म-सारेण । ता गेण्हसु कुल-धम्मं इक्खागूणं इमं पुवं ॥ इमं च भणंतीए समप्पियं कणय-सिलायलं णरिंदस्स कुलसिरीए । तं च पाविऊण विउद्धो राया जाव पुरओ पेच्छा 27 कणय-सिलायलं । तं च केरिसं । अवि य ।
ललिउब्वेलिर-मत्ता-वण्णय-पट्टत-पत्तिया-णिवहं । बंभी-लिवी लिहियं मरगय-खय-पूरियं पुरभो ॥ तं च दहण हरिस-वस-समुच्छलंत-रोमंचेण सद्दाविओ कुमारो भणिओ य । 'पुत्त कुमार, एसो दिण्णो कुलदेवयाए अम्हाण 80 कुलधम्मो, ता णिरूवेडं वाएसु इम' ति । कुमारेण वि 'जहाणवेसि' ति भणमाणेण धूव-बलि-कुसुमवणं काऊण सविणयं 80 भत्तीए वाइडं पयत्तं ।
६३२०) किं च तत्थ लिहियं । अवि य । 33 देसण-विसुद्धि-णाणस्स संपया चरण-धारण चेय । मोक्खस्स साधयाई सयल-सुहाणं च मूलाई ॥
जत्थ ण हम्मद जीवो संतुट्ठो णियय-जोणि-वासेण । ण य अलियं मंतिजा जियाण पीडायरं हियए॥
1)कह पण धम्मवरावरवरत्तणं, Pom. त्ति. 3) पक्खाउमाण पमाणचउक्कयस्स, - om. वि. 4) Pom. य. 5) Pवि भणंति for किं . ह,P सफलो, लोअम्मि. 6) "होति , P हियति . 7) तह वि for ताब, J पर for परं. 8) पुच्छिज्जद, कोइ णरो, P सविअढो. 10) परमस्था, " गती. 11) पंडिअप्पाणा. 12) Pणरवइणा for णरवरेण, P एवं वथिए, P परिणामो, को उण. 14) Pएको महिहरपकओ यए फुरइ, सण्णिहिओ P सन्निहिओ. 15) पभावा णरवसहा,
कवि अणंत- for केवणंत, P संखेज्जा for संखिल्ला, P धम्मं कि पि. 18) Pom. च, Pom. चेव. 19) Jom. गंव, J.प्पईव P-पतीव. 20) P om. य after तत्थ, Pom. पुणो थुणिऊण etc. to को कुलधम्मो. 21) जए जायाहि अवराईए. 22) P वझं for वज्झा, P च for चेय. 23) ' om. इमं च, Pom. जरवई, Pणिवण्णा for णिमण्णो, P adds परती before कुस, P ट्रिओ, ' दुइअ य राईए मज्झिमजामे उद्धाइया. 25) J चसहा, P कब्ज, ' कुलधम्मो, P इक्खागकुलाइयं पुब्वं. 26) J भणतीय, P om. पुरओ. 27) Pom. तं च केरिसं. 28) P'मत्तावण्णपयतिपत्तिया , बंभीलिवाए, P पूरिउ for पूरियं. 29) P हरिसवसुच्छलंतः, P कुलदेवत्ता अम्हाण. 30) "णिरूवेह, P वारसुद्ध इमं ति। कुमारो वि, P भणमाणो, कुसुममञ्चणं. 31)पयत्तो।.32) Pलिहितं. 33)P विसुद्ध, P साहणाई सयणसुहाणं. 34) Pणं हंमद, P पीडाकर.
26
24
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org