________________
उज्जोयणसूरिविरइया
[६३११
1 वञ्चह, मा वञ्चह' त्ति । इमं च णिसामिऊण संभम-वस-पसरिय-दिसिवह-लोल-लोयणा भीया कंपंत-गत्ता पलाइउं ।
पयत्ता । तओ भणिय कुमारेण 'भो भो मा पलायह, अहं पि गरिंदो कुतूहलेण संपत्तो, ण होमि रक्खसो। 'मा 3 पलायह' त्ति भणिया संठिया। संपत्तो कुमारो । भणिया य कुमारेण "सिद्धि सिद्धि' ति । पडिभणियं तेहिं 'सुसिद्धि : सुसिद्धि सागयं महाणरिंदस्स, कत्तो सि आगओ' । कुमारेण भणियं 'अहं पि गरिंदो चेय, एयं चिय काउं इह समागओ अयोज्झाओ' त्ति | तेहिं भणियं 'सुंदरं एय, किं अस्थि किंचि सिद्ध णिवीयं अहवा होइ रस-बद्धो 6 अद्धकिरियावसिद्धो पाओ अहवा विउक्करिसो। कुमारेण भणियं ।। ___'जइ होइ किंचि दव्वं होति सहाय व णिउणया केइ । भोसहि-जोयउ अक्खर ता सिद्ध णत्थि संदेहो ॥' तओ सन्चेहि मि भणियं ‘एवं एयं, ण एत्थ संदेहो । किंतु तुह किंपि सिद्ध भत्थि' । कुमारेण भणियं 'कहं जाणह जहा मह सिद्ध'तेहिं भणियं 'अत्थि लक्खणाई सिद्ध-पुरिसस्स' । कुमारेण भणियं केरिसाइं सिद्ध-पुरिस-लक्खणाई, 9 भणह' । तेहिं भणियं 'सुणसु,
जो सव्व-लक्खण-धरो गंभीरो सत्त-तेय-संपण्णो । भुंजइ देइ जहिच्छं सो सिद्धी-भायणं पुरिसो॥ 12 इमाई च लक्खणाई सव्वाई तुज्झ दीसंति । ता साहसु किं तुह सिद्ध, किं ता अंजण, आउ मंतो, आउ तंतो, किं व 12 जक्खिणी, किं धा काइ जोइणी, किं वा रक्खसी पिलाई वा। किं वा तुमं, को वि विजाहरो देवो वा अम्हे वेलवेसि
दुक्खिए । ता साहिजउ, कीरउ पसाओ' त्ति । भणियं च कुमारेण 'अहं माणुसो गरिंदो, ग य मम किंचि सिद्धं' ति । तेहिं 18 भणियं 'सव्वहा अवस्सं तुह किं पि सिद्ध, तेण एत्थ महा-विंझ-कुहरंतरे सरस-मयणाहि-दिव्व-विलेवण-पसरमाण-परिमलो 15
अहिणव-समाणिय-तंबोलो दिव्व-कुसुम-विसट्टमाण-कय-मुंड-मालो तक्खण-सूइजत-बहल-दइया-दिव्व-परिमलो झत्ति इहं
संपत्तो जिम्माणुसे अरण्ण-देसे' त्ति। 18 ३ १२)चिंतियं च कुमारेण । 'अहो, इमाण गरुओ अणुबंधो, तं जं वा तं वा उत्तरं देमि' ति चिंतयंतेण भणियं । 18
'जइ एवं ता णिसुणेसु । अस्थि दक्खिण-समुद्द-वेला-लग्गं विजयं णाम दीवं । तत्थ य कुवलयमाला णाम जक्खिणी, सा
महं कह पि सिद्धा, तीय एसो पभावो परिमलो य' त्ति । तओ तेहिं भणिय 'अहो, एवं एयं ण एत्थ संदेहो, केण उण 21 एरिसं मंतं तुह दिण्ण' ति । कुमारेण भणियं 'अण्णण हामुणिणा दिण्णो' त्ति । तेहिं भणिय 'अहो, महप्पभावो मंतो॥
जेण आगरिसिया तए जक्खिणि' त्ति । कुमारेण भणिय 'तुम्हे उण किमेत्थ काउमाढत्तं' । तेहिं भणिय 'अउण्ण-फलं' ति । कुमारेण भणियं 'तह वि साहह मे, केरिसो जोओ एसो समाढत्तो' । तेहि भणियं 'जइ फुडं सीसइ ता णिसुणेसु । 24 एत्थ विंझ-गिरिवरे एवं खेत्तं एयम्मि पएसे तं च अम्हेहि धमिउमाढत्तं । तं च ण सिद्धं सुलुब्वं णिव्वडियं, कणयं तु A
पुस्थए लिहिय । कुमारेण चिंतियं । 'ता ण-याणीयइ केरिस-दब्वेहिं वावो पडिबद्धो णिसेओ वा कओ इमेहि' ति चिंतयंतेण भणियं 'अहो, इमं ताव खेतं, ता इमस्स कहं पिंडी बद्धा, कहं वा पडिवाग-णिसेए कए' । तेहिं 27 सव्वं कहियं 'इमं इमं च दवं' ति । तओ कुमारेण चिंतियं 'अहो विरेयणाई दवाई, तह वि ण जाय कणगंभ ति । ता किं पुण इमाणं एरिसं जायं ति । हूं, अस्थि अवहरियं तं इमाणं' । चिंतयंतेण भणियं कुमारेण 'अहो, गेण्हह सजेह दव्वं, धमह तुब्भे अहं पडिवायं देमि । जइ अस्थि सत्ती रक्खसाणं वंतराणं वा अवहरंतु संपर्य' ति 30 भणमाणस्स सव्वं सज्जीकयं , धमिउं समाढत्ता । थोव-वेलाए य जाणिऊण जाला-विसेसं कुमारेणं अवलंबिऊण सत्तं ।
णमोक्कारिया सव्व-जय-बंधवा जिणवरिंदा, पणमिया सिद्धा, गहियं तं पडिवाय-चुण्णं, अभिमंतियं च इमाए विजाए । अवि य णमो सिद्धाणं णमो जोणी-पाहुड-सिद्धाण इमाणं' । इमं च विज पढ़तेण पक्खित्तं मूसा-मुहम्मि, धग त्ति य
1) J भीभकंपत. 2) Pमहा for मा. 3) P भडिभडिणियं सुद्धित्तिरतेहिं य सागयं for पडिभणिय etc. 4) J एयं चि काउं, P चेव पयंचियं. 5) Pom. अयोज्झाओ, I adds ति after णिवीयं, J अहवा होराइ रसांधो, P अद्धकिरियावसिद्धा पाउ णहवा. 6) I पातो for पाओ. 7) J जं किंचि अत्थि दब्बं for जद etc., P अखरसिद्धि. 8) P वि for मि, P तु for तुह. 9) मम " महा for मह, P सिद्धि ।, P पुरिसस्स लक्ख. 11) Jहरो for धरो, Pसंपुन्नो।. 12) Pतायंजणं, Jआतु, om. आउ तंतो, Pरंतो for तंतो. 13) किं रक्खसी पिसाती, P वेलमि. 14) दुक्खए, Pअहो for अई, सिद्ध त्ति। 15) P मज्झ विझकुडूतर, P दिवेविलेव पसर'. 16) "कयकुंडमालो. 18) Pइमाण गुरुयाणुबंधो, अणुबद्धो ताजं, चिंतियतेण. 19) Jसमुद्दे, Jom. य, P जा for सा. 20) Pएस भावो परिमलो व त्ति, Pom. ण. 21) J महापभावो. 22) J तुब्भे for तुम्हे. 23) Jom. कुमारेण भणियं, J om. मे, J एसमाढत्तो. 24) Jधभि समाढत्तै P मिउमाढत्त, P च णिसुद्धं सुव्वं णिवत्तियं. 25) Pपढियं for लिहियं, Join. ता, Jणयाणसि केरिस, P पडिबंधो, णिसिओ वा कतो. 26) 1 तेण for चिंतयंतेण, Pom. भणियं, P पडिबंधो for पिंडी बद्धा, Jom. पटियाग, जिसेते कते तेहिं असचं. 27) Prepeats दव्वाई, कणयन्ति- 28) Jom. चिंतयतेण भणियं कुमारेण, P चिंतियंतेण, Pom. अहो, Jom. गेण्हह. 29) सज्जोहा धंमह तुम्हे अहं,J वाव देमि, P om. जइ, P om. वा. 30) सज्जीवकयं धमिउमाढत्ता, अविलंबिऊण. 31) पणमिता, P अहमंतिय. 32) सिद्धादि for इमाणं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org