SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १७५ -६२८०] कुवलयमाला 1 मइ उण लद्धा तई सा एसा पढिजह । तमि महं बहु-जण-वल्लहमि तं किं पि कुणसु सहि जेण । असईयण-कण्ण-परंपराएँ कित्ती समुच्छलइ ॥ ३ बत्तीसं-घरएसु वत्थ-समत्थेसु छुब्भइ सिलोओ। अहवा खप्परियासु सो भण्णइ अट्ठविडओ ति ॥ तं जहा । लेखितव्यमित्यनन्तरमेव । ल्या णा 18 जह पुण बुद्धीए जाणियं तहमा पाढो पढिजए। सर्व-मंगल-मांगल्यं सर्व-कल्याण-कारणं । प्रधानं सर्व-धर्माणां जैन जयति शासनं ॥ .. चत्तारि दोणि तिण्णि व चउयाओ जत्थ पुच्छिया पहा । एक्केण उत्तरेण भणति पण्डुत्तरं तमिह ॥ 18 किं जीवियं जियाणं को सद्दो वारणे वियड्डाणं । किं वा जलम्मि भमराण ताण मंदिरं भणसु भातततं ॥ 12 जह जाणइ तो 'कमलं'। इमं पुण पण्हुत्तरं दइए, होइ बहु-वियप्पं । एक समत्थय, अवरं वस्थय, पण समस्थ वत्ययं, एक्कालावयं । पुणो लिंग-भिण्णं, विभत्ति-भिण्णं, काल-भिषण, कारय-भिण्ण, वयण-भिण्णं ति । पुणो सकयं, पाययं, 16 भवन्भंसो, पेसाइयं, मागहिय, रक्खसयं, मीसं च । पुणो आइउत्तरं बाहिरुत्तरं च ति । को णिरवसेसं भणिंउ सरह । गूदुत्तरं ।। साहेमो। ... पण्हं काऊण तो गूढं जा उत्तरं पि तत्थेय । पर-मइ-वेचण-पडयं तं चिय गूढत्तरं भणियं ॥ तं जहा । 18 कमलाण कत्थ जम्मं काणि व वियसंति पोंडरीयाई । के काम-सराणि चंद-किरण-जोण्हा-समूहेण ॥ जया पुण जाणियं तया कमलाणं कत्थ जम्म । के, जले । वियसंति पोंडरीयाई । काई, सराणि । तस्थ समस्थ-समत्व-उत्तरं ।। के सराणि । ॥ जे पुढे तं दिज्जइ अंधो विय णेय जाणए तह वि । तं पयड-गूढ-रइयं पट्ट8 भण्णए अण्णं ॥ तं जहा। केण कर्य सम्वमिणं केण व देहो अहिटिभो वहइ । केण य जियंति जीया साहसु रे साहियं तुज्झ । जइ जाणसि, केण कयं सम्वमिणं । पयावइणा । कः प्रजापतिरुद्दिष्टः । क इत्यात्मा निगद्यते। सलिलं कमिति प्रोकम् । 24 अत्तो तेण कयं सव्वं । ति । 24 1) P adds & before जद, पुण for उग, पढिज्जए. 2) Pकुण साहि जेण, P असतीयणकन्नैपरंपराणं कित्ती, समु. च्छलई. 3) P बत्तीसु, P वत्थमवस्थेसु, छुम्भए, J खप्परिआसु खप्पडिआसुं. 4)P तं जहा । लेखितव्यनिस्सनन्तरमेव । 'मित्यानंतरमेव. 5) It is uncertain from the Mss. that at what place the diagram is to be put. In the diagram and also in the subsequent verse & is often written as in both the MBS. Some syllables are wrongly written in the diagram. 9) Fadds तं जहा before जइ पुण, दाऊण for पुण, rom. पढिजए. 10) Pसब्ब for सर्व in both places, J सासनं P शासनं. 11) has योजनीयः before चत्तारि; possibly the diagram acoording toJ would oome after योजनीयः, Jom.व, वुज्झिआ for पुच्छिया, तंति for तमिह, Jadds तं जहा atter तमिह. 12) किं जीवं णं जीवाणं, वारण, : किं च जलंमि भमंताण मताण मंदिरं होइ भमराणं for the second line. 13som. जइ जाणइ तओ कमलं, P om. दइए, P बहुविहं अध, I om. अवरं वस्थयं. 14) Pom. एकालावयं, विहत्तिभिन्नं, Prepeats कालभिन्नं, P कारयतिनं, P adds सबभिन्नं before ति, सकयं पुणो पायं. 15) अवभंसो P अवम्भसं, P आति उत्तरं, चेति for चत्ति, P णिरविसेस, P तरई। गूढत्तरं साहामो. 17) Pगूढत्तरं, Jom. तं जहा. 18) Jउ for , P पोररीयाणि, P कामरसाणिचं तं किर जोन्हासमूहेण ॥. 19) तदा for तया, P काइ, I om. तत्थ etc. to केसराणि. 21) ज पटुं दंसिजइ, पटुंनं पट्टद्धं. 22) देहो अभट्टिओ, P जीयति जिया साहसु मे याहितं तुज्झ. 23) Padds तमो before केण, P'पतिरुपदिष्टः । कात्यात्मा, प्रोक्तं । अतो, केण tor कयं, कः प्रजापतिः eto., obviously three padas of a floka, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy