SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 18 १७२ उजयणसूरिविरइया [६२७५तिम्मि च सजा महोदही-पुलिणोवरे व्व रायहंस-जुवलयं पिव णिविटुं कुमार-जुवलयं ति कयाणि य आरतियादीणि मंगल-। कोउयाणि । च्छि ऊण य के पि कालं परिहास-हसिर-लोयण-जुवलो सहियायणो अलिय-कय-वक्खेवो सहर-सहरं णीहरिडं पयत्ता बना। ___ अलिय कर वाडतण-विक्खेवो दिण्ण-महुर-संलावो । अवरोप्पर-कय-सण्णो णीहरिमो से सही-सत्थो। तओ कुवलयमालाय वि भणियं । 6 'मा भा -सु एत्थं पियसहि एक्कल्लियं वण-मइ ठ ।' ताहि भणि। 'इय एकिकाओं सुइरं पियसहि अम्हे वि होजासु ।' तीय भणियं । 'रोमंच कैपि सेण्णं जरियं भा मुंचह पियसहीओ!' ताहि मणिय । 12. 'तुज्झ पइ चिय वेजो जरय अवणेही एसो॥' २७६)तओं एवं च भणिया समाणी लज्जा-ससज्मस-वेवमाण-पओहरा एसा 'अहं पि वञ्चामि' ति भणमाणी चलिया, गहिया य उवरि-वत्थढ़ते कुमारेण भणिया य 'कस्य वचसि ।' तीय भणिय 'मुंच, सहियणेण सम वच्चामि। 1[कुमारेण भणियं] 15 - 'चञ्चसु सुंदरि बच्चसु वञ्चती को व रुंभए एहि । एकं पुण मह कीरउ जं गहियं तं समप्पेहि ।' तीय ससंभम भणियं 'किं पुण मए गहिय' । कुमारेण भणियं । 18 'तुह-चिंता-रयण-करंडयं च विण्णाण-बुद्धि-पडहत्थं । हिययं मह चोरि हियं मा वञ्चसु जाव णो दिण्णं ।' वीर भणियं । 'हरियं वे ण हरियं वा हिययं अण्णं च एत्य को सक्खी । ण हु वयण-मेत्त-सिद्धा होइ परोक्खा हु ए किरिया ॥' कुमारेण भणियं । 'एयाउ चिया तुझं सव्वाउ सहीउ मह पमाण ति।' तीय भणियं । 24 'आणेसु ता इमाओ सुहय तुहं उत्तरं देमि ॥' . कुमारेण चिंतियं ! 'अहो, सुंदरो उवण्णासो मए कओ इमीए चेय पुटुओ एस ववहारो' चिंतयंतो । तीय भणिय 'किं इमं । चिंतियइ, आगेसु पिय-सहीओ जाम उत्तरं देमि, अहवा मुंचसु मए' त्ति । कुमारेण भणियं 'मा वच्च सुंदरि, सद्देमि ए शपिय-सहीओ' ति भणतेणे कओ ताणं सहो । 'आइससु' ति भगतीमओ समागयाओ । भणिय च वाहिं 'कुमार, को अम्हाणं27 णिउत्ति' । कुमारण भणियं 'अम्हं ववहारो दट्टब्वो' । ताहिं भणियं 'केरिसो, हुण्णिप्पउ पुग्व-पक्खो' । तेण भणियं 'एस! तुम्ह पियसही चलिया गंतु, हिययं समप्पेसु त्ति मए वारिया, इमीए मित्तत्तीकर्य तत्थ तुब्भे पमाण' ति । 30 ताहि भणिय 'पियसहि पियसहि' किं एरिसो पुव्वंतर-पञ्चवाओ'। तीय भणियं 'एत्तिओ एस ववहारो' त्ति । ताहि 30 भणियं 'अहो, महंतो एस ववहारो, जइ परं सिरिविजयसेण-णरवइणो णयर-महल्लयाणं च पुरओ गिवडह' ति । कुवलयमालाए भणिय 'तुब्भे च्चिय महप्पमाण ति जइ किंचि इमस्स मे गहिय' ति । कुमारेण भणियं 'सुंदर सुंदर' दे 83 भणह तुभ पमाणं ति । अवि य । 33 ___ मा कुणह पियं एयं मा वइएस्सं ति कुणह मा एसं । चम्मह-गुरु-पायच्छित्तियाऍ धम्मक्खरं भणह ॥' ताहि भणिय । 'जह फुडं भणामो ता सुणेह, 38 एएण तुज्झ हरियं तुज्झ वि एयाए बल्लहं हिययं । अवरोप्पर-जूवय-थेणयाण जै होइ त होइ ।' 86 इमम्मि भणिय-मेत गहियाओ वत्थदंते । 'कुमार, तुम लंपिको' त्ति भगतीए तेण वि 'तुम कुसुमालि' ति भणमाणेण संवाए गहिया । तओ किं जायं । अवि य । 39 एस गहियो ति कलमो अरहइ ए बंधणं कुमारेणं । भणेए मज्झ सि त चिय तेण वि सा तक्खणं भणिया ॥ 1) 10. मम्मिय सेजा, P महोदहीपुलिणोअरे, P जुवलं, मंगलकोउ before मंगल. 2) P कोउयाइ, P om. य, हरिस सिर, जुअलो सहिअगो, J वअ for कय, कयविक्खेवो (१), सरवर for सदर, सहरण्णीहरि P सयरयणीहरिउं 4) सल्लावा, ।' repeats सही. 5) Pom. तओ कुवल मालाय विete. to ववहारो पडुओ उत्तरवाइ त्ति on p. 173,1. 17 This passage is reproduced here with ninor corrections like ya-sruti etc. 10) Better मयह for {चह. 12) Better अपगे हेइ य एसो. 14) Jचडिया for च लेया- 20) Jवण्ण for व ण. 22) पमाण त्ति (१). 34) Better ण्य f ul 37) J भणमाणोण संपाए (१). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy