________________
उज्जोयणसूरिविरइया ६२३७ ) मए भणियं । 'रयणपुरे रयणचूडो णाम राया। तस्स पुत्तो हं दप्पफलिहो णाम ति । धम्मो उण तेणेय । भगवया पचेय-बुद्धेण होऊण साहिओ। उम्मत्त-जोएण य परव्वसो एल्थ अरण्ये पाविमो' त्ति । एवं च साहिए समाणे भणियं तेण। 'किं तुम सोमवंस-संभवस्स रयणमउडस्स पुत्तो। दे सुंदरं जायं, एको अम्हाण वंसो। तुम एत्थ रजे 3 होसु संपर्य' ति भणमाणेण सहाविया सव्वे सेणावइणो । ताण पुरओ सिंहासणस्थो अहिसित्तो भहं । तेण भणिया य ते
सेणावइणो । 'भो भो, एस तुम्हाणं समयट्टियाणं राया पालओ। अहं पुण जे रुइयं अत्तगो तं करीहामि' भणिए तेहिं 8 'तह'त्ति पडिवणं । तओ जिग्गओ तक्खग चेय सो राया। तस्स य मग्गालग्गा अम्हे विणीहरिया। तओ थोयंतरं 8 गंतूण भणिय ण 'सेणावइणो, वच्चह, णियत्तह तुन्भे । खमियब्वं जं किंचि मज्झ दुब्विलसियं । परियालेयवाओ ताओ सुम्भेहिं पहण्णाओ पुथ्व-गहियाओ'त्ति भणमाणो गंतुं पयत्तो । ते वि भूमि-णिवडिया उत्तिमंगेण गलमाण-णयणया णियत्ता सेणावणो । अहं पि थोयं पएसंतरं उवगभो तेण भगिओ 'वच्छ, दे णियत्तसु । केवलं एए मिच्छा जइ समयाई 9 पालयति पुग्व-गहियाइं । तओ तए पालेयन्वा, अहवा परिचएयव्व ति । अण्णं च,
__ संसार-सायररिम दुक्ख-सयावत्त-भंगुर-तरंगे । जीवाण णत्थि सरणं मोत्तुं जिण-देसियं धम्मं ॥ 12 तम्मि अपमाओ कायब्वो' ति भणमाणो पवसिओ । ण उण केणावि णाओ कहिं गओ त्ति । एवं पुण मए विगप्पियं गंतु 12
अणगारियं पव्वजमभुववण्णो'त्ति । तप्पभुइं च कुमार, पेच्छामि इमे मेच्छा ण मारेंति तण-जीवाणं, पसु ण धाएंति अघायमाण, ण हणति पलायमाणं, ण भणति कूड-सक्खेज, ण लुपंति अप्प-धगं पुरिसं, ण मुसंति महिलियं, ण छिवंति 16 अवहत्ययं, मुसिऊण वि पणामेंति थोय, ण गेण्हंति अणिच्छं जुवइयं तं पडिवजंति भगवंतं भव-विणासणं देवाहिदेवं ति ।15 तओ कुमार, कालेण य बञ्चमाणेण अकायच्वं पि काउं समाढतं, जेण महतो मोहो, गरुओ कोवो, महामहलो माणो, दुजओ
कोहो, विसमा कुसील-संसम्गी, सव-कम्म-परायत्तणेणं जीवाणं । अहं पि तं चेय चोर-वित्तिं समरिसओ त्ति । दिट्ट चिय 18 तुब्भेहिं । तओ चिंतिय मए । 'अहो, अकल्लाणो एस मेच्छ-पसंगो । ता मज्झ एस मेच्छ वावार-विणडियस्स एवं पि 18
मगेय-भव-परंपरा-पवाह-पूर-पसर-हीरमाणस्स कुसमयावत्त-गत्तावडियस्स इमं पि पम्हुसीहिइ भगवओ वयणं ति। तेण मए माणत्तो एस पुरिसो जहा 'अ लोहेण इम एरिसं अवत्थं पाविओ, तेण लोह-दंडेण ताडेयम्बो दियहे दियहे इम भणमाणे'ति । ता एत्यंतरे पुच्छियं तए जहा 'को एस पुरिसो, किं वा तुम पि इमिणा पहओ' ति । तुह पुण पुरो ताडियस्स । महतो महं उव्वेओ जाओ'त्ति ।
२३८) तओ भणियं कुमारेण । 'महो महतो वुत्ततो, महासत्तो रयणमउडो, महातिसओ पञ्चेय-गुद्वो, दुल्लहो 24 जिणवर मग्गो, महंतो उवयारो, णीसंगा रिसिणो, महंत बेरं एग-दन्वाभिलासित्त, दुजओ लोह-पिसाओ, णिव्विवेगा 24
पाणिणो, पयईए अणुवगय-बच्छला महापुरिसा, परिचयति चक्कवहिणो वि रज, होइ च्चिय साहम्मियाण सिणेहो। परिवाति मेच्छा वि किं पि कस्सइ वयगं ति । अवि य, 27 ण य अस्थि कोइ भावो ण य वुत्तंतो ण यावि पजाओ। जीवेण जो ण पत्तो इमम्मि संसार-कतारे ॥
ता संपयं परिहरसु णिक्करुणत्तणं, मा भणुमण्णह चोर-वित्ति, उजमसु तव-संजमम्मि, अब्भुटेसु जिणवर-मग्गे, उज्झसु चंचलं
लाञ्छि । अवि य। 30 रज-सिरीओ भोगा इंदत्तणयं च णाम अणुभूयं । जीवस्स णस्थि तुट्ठी तम्हा उज्झाहि किं तेण ॥
एवं च कुमार-कुवलयचंदेण भणिए, जंपियं दप्पफलिहेणं 'एवं च एयं ण एत्थ संदेहो त्ति । अह उण कुमारस्स रूव-विण्णाण_णाण-कला-कलाव-विणय-णय-सत्त-सार-साहस-दक्खिण्णाईहिं गुणेहिं साहियं जहा महाकुल-णयल-मियंको महापुरिसो ति। * इमं पुण ण-याणामि कयरं तं कुलं, किं वा कुमारस्स सम्व-जण-हियय-सुहयं णाम ति । ता करेउ अणुग्गहं कुमारो, जाणिउं 33
1) भणियं । रयणाचूडो णाम रयणपुरे अस्थि राया।. 2) भगवया पुत्तयबद्धेण, पारम्बसो, P एत्थारने. 3) संभमो त्ति रयण. 4) सिंघासणत्थो, J अभिसित्तो. 5) Pसेणावणा, P adds एक्को before भो भो, J तं कीरीहामि. 6) थोवंतरं, 7) Jणेण + तेण for णे ग, P om. मज्झ, P परिव्वाले.' 8) J पइण्णाइ पुन्वगहिआहि भण', P-निवडिओत्तिमंगा. 9)" थोवंतरं पसं उवगतो, Jom. भणिओ, JP एते for एप, J समायाई वालयंति. 10)पालेभन्बो P पालियन्वा, J परिवएतब्ब. 11)P सायरंमी. 12) P अप्पमाओ, P पवेसिओ, P है कि वि for कहि, P एयं पुण, J विअपि. 13) J पन्वज्जा अन्भु', JP तप्पभूई, J पेच्छा for मेच्छा, Pमारंति, तणजीवणं, Pघायंति. 14) Jom. ण हणंति पलायमाणं, P सखेज्ज, लुप्पंति, P अत्तधणं. 15) पणामंति, P थोवयं, अगेण्हंति for ण गेण्हंति, P अणिच्छियजुवई, Jom. सं, भगवंतं रूव विण्णासदेवा. 16) Pom. कुमार कालेण य etc. to लोहो विसमा. 17) परअत्तणेणं, P चोरयवित्तं. 19) P कुसुमयावत्त, पम्हुसी हि ति, P भगवया. 20)Pजहालोएण इम, P adds त्ति | after पाविओ, भणमाणएणं ति. 21) Pएयं तए for एत्यंतरे, P ति for तए, I om. पि. 22) J मह उव्वेगो, P उन्वेवो. 23) Pमहं for महंतो, Pमहाइसओ पत्तेय'. 24) Jसंगा for णीसंगा, J दबाहिलासित्तं. 25) J संति for पयईए, ' repeats महा, J परिचयति, P om. वि, P साइंमियाणमि. 27) P कोबर for कोड, P जोग for जो ण. 28) Padds पि after संपयं, Jom. मा, ' उन्भुढेसु. 30) J भोगे for भोगा, उज्जाहि. 31) भणियं for भणिए, Pom. च, Jहण for उण.32) Jom. य, Pom. सार, दक्षिणा तीहिं,J साहिउ, Pइयं for इमं. 33) Pom. तं, P inter. कुमारो & अणुग्गइं, P जाणिउमिच्छामित्ति.
J0
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org