SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ उजोयणसूरिविरइया [६२२६मा विलुपह मा विलुपह सत्य, मह पायच्छित्तियाए साविया तुब्भे जइ णो विरमह' ति । एवं च सोऊण भिल्लपुरिसा । कुड्डालिहिया इव पुत्तलया थंभिया महोरया इव मंतेहिं तहा मंठिया । तो भणियं 'अरे, अण्णिसह सत्थवाह, मं-भीसेह ३ वणिजए, आसासेह महिलायणं, पडियग्गह करहे, गेण्डह तुरंगमे, पडियग्गह पहरते, सकारेसु मइल'त्ति । इमं च आणं 3 घेत्तर्ण पहाइया भिल्ला दिसोदिसं । सत्थवाहो वि तारिसे सत्थ-विन्भमे पलायमागो वणम्मि णिलुक्को परिन्भमंतेहिं पाविभो भिल्लहिं । तओ आसासिओ तेहिं, भणियो य 'मा बीहेह, पसण्णो तुम्हाणं सेणावई' । आणिओ से पासं म-भीसिभो तेण । 6 भणियं च सेणावइणा 'भो भो सत्थवाह, पुण्णमंतो तुम, चुक्को महतीओ भावईमो, जस्स एसो महाणुभागो समागओ 8 सत्थम्मि । ता धीरो होहि, पडियग्गसु अत्तणो भंडं । जं अत्थि तं अस्थि, ज णत्थि तं एक्कारस-गुणं देमि त्ति । पेच्छसु पुरिसे, जो जियइ तं पण्णवेमि त्ति । सव्वहा जं जं ण संपडइ तमहं जाणावेसु' त्ति भणमाणो घेत्तुं कुमारस्स करं करेण समुट्ठिओ 9 सेणावई पल्लिं गतुं समाढत्तो। ६२२७) आढत्ता य पुरिसा । 'भो भो, एयं सत्याहं सुत्येण पराणेसु जत्थ भिरुइयं सस्थवाहस्स'त्ति भणिऊण गओ सज्झ-गिरि-सिहर कुहर-विवर-लीण महापल्लिं । जा य कइसिय । कहिंचि चारु-चमरी-पिंछ-पन्भारोत्थइय-घर-कुडीरया, 12 कहिंचि बरहिण-बहल-पेहुण-पडाली-पच्छाइय-गिम्हयाल-भंडव-रेहिरा, कहिं चि करिवर-दंत-वलही-सणाहा, कहिंचि तार-12 मुत्ताहल-कय-कुसुमोवयार-रमणिज्जा, कहिंचि चंदण-पायव-साहा-णिबद्वंदोलय-ललमाण-विलासिणी-गीय-मणहर त्ति । अवि य, अलया पुरि ब्व रम्मा धणय-पुरी चेय धण-समिद्धीय । लंकाउरि ब्व रेहद सा पल्ली सूर-पुरिसेहिं । 15 तीए तारिसाए पल्लीए मझेण अणेय-मिल्ल-भड-ससंभम-पणय-जयजया-सह-पूरिओ गंतुं पयत्तो । अणेय-भिल्ल-भड-सुंदरी-वंद्र-16 दसण-रहस-वस-वलमाण-धवल-विलोल-पम्हल-सामल-णीलुप्पल-कुमुय-माला-संवलंत-कुसुम-दामेहिं अञ्चिजमाणो भगवं भदिट्ट-पुष्यो कुसुमाउहो व्व कुमारो वोलीणो त्ति । तो तस्स सेणाव इणो दिटुं मंदिरं उवरि पल्लीए तुंगयर-सज्म-गिरिवर18 सिहरम्मि । तं च केरिसं । अवि य, 18 तुंगत्तणेण मेरु ब्व संठियं हिमगिरि ग्व धवलं तं । पुहई विव वित्थिण्णं धवलहरं तस्स णरवहणो॥ तं च पुण कुमार-दसण-पसर-समुभिजमाण-पुलइयं विव लक्खिजइ घण-कीलय-मालाहिं, णिज्झायंतं विव चुंपालय-व21 क्खासण-सयणोयरेहिं, अंजलिं पिव कुणइ पवण-पय-धयवडा-करग्गएहिं, सागय पिव कुणइ पणञ्चमाण-सिहि-कुल-केया-1 रवेहिं ति। ६२२८) तओ तं च तारिसं सयल-जयर-रमणिज पलिं दट्टण भणियं कुमारेण । 'भो भो सेणावइ, किं पुण इमस्स 24 संणिवेसस्स णाम' ति । सेणावइणा चिंतियं । 'दूरमारुहियध्वं, उव्वाओ य कुमारो, ता विणोएयवो परिहासेण'ति चिंतयं-24 तेण भणियं 'कुमार, कत्थ तुम जाओ' । कुमारेण भणियं 'अउज्झापुरवरीए' । तेण भणिय 'कत्य सा अयोज्झापुरवरी' । कुमारेण भणियं 'भरहवासे' । तेण भणियं 'कत्थ सो भरहवासो' । कुमारेण भणियं 'जंबुद्दीवे' । तेण भणियं 'काय त 27 जंबुद्दीवं' । कुमारेण भणियं 'लोए'। तेण भणियं 'कुमार, सव्वं भलियं' । कुमारेण भणिय 'किं कजं' । तेण भणियं 'जेण लोए जंबुद्दीवे भरहे अयोज्झाए जाओ तुम कीस ण-याणसि इमीए पल्लीए णाम तेलोक-पयड-जसाए, तेण जाणिमो सव्वं भलिय' । तओ कुमारेण हसिऊण भणियं 'किं जं जं तेल्लोक-पयड तं तं जणो जाणइ सब्वो' । तेण भणियं 'सुट्ट जाणई'। 30 कुमारेण भणियं 'जइ एवं ण एस सासओ पक्खो' । तेण भणियं 'किं कर्ज' । कुमारेण भणियं । 'जेणं सम्मत्त-णाण-वीरिय-चारित्त-पयत्त-सिद्धि-वर-मग्गो । सासय-सिव-सुह-सारो जिणधम्मो पायडो एरथं ॥ तह वि बहूहि ण णजइ ण य ते तेल्लोक-बाहिरा पुरिसा । तो अस्थि किंचि पयर्ड पि ण-यणियं केहि मि णरेहिं ।' 33 तेण भणियं 'जइ एवं जिओ तए अहं । संपयं साहिमो, इमं पुण एकं ताव जाणसु पण्होत्तरं । अवि य । 33 1) P मा लुपद in both places, J पातच्छित्ति', P इत्ति for त्ति. 2) P कुइलिहिया व पुत्तला, P inter.इव & महोरया, P महोरगा मंतेहिं, तओ भणिआ अण्णिसह, P मंतीसह. 3)P वणिया, महिलायलं, P सकारेह, एवमिमं च for इमं च. 4)J adds अ before पाविओ. 6) सत्थाह कयउण्णो तुम, P महाणुभावो. 7) P अत्तणं, P om. जं before अस्थि, P om. तं after णत्थि, P मुणं for गुणं, P पुरिसो. 8)P पनवेमो, संघडइ, तं महं. 9)P सेणावती, J समाढत्ता. 10) Better [आणत्ता] for आदत्ता, Pom. य. सच्छाहं सत्थेण, P om. सत्याहं, P परायणे, P जहा भिरु', J भिरुईयं, Jom. सत्यवाहस्स त्ति. 11) Jom. गिरि, P om. कुहर, Jलीणं, P जाव कतिसिय, पुच्छ for पिछ, J पम्भारोश्यघरकुट्टीरया. 12)P गिम्हयालंगंडव, रेहिर, P वर for करि, वरहीसणाह. 13) J रमणिज्ज, Pom. अवि य, 14) P अलयाउर त्ति रम्मा, J adds रम्मा before रेहइ. 15) तीअ, P om. भढ, P after ससंभमपणय, repeats धणसमिद्धी य । etc. toमिल्लमसंभमपणय, P दस for सद, P inter. भड & मिल. 16) P विलसमाण for वलमाण, P कुसुमयमेहिं. 19) पुहई पिव. 20) सो य for तं च, P दंसणवसणहसुभिज्ज', पुलइओ इव लज्जिज्जइ घण', 'णिज्जायती विव चुंबलेयरववक्खयाणयणोअरेहिं. 21)P कुण्णइ नच्चमाण. 23) Pसयलनयनरीरम. 24) दूरं आरु,P वि for ति, (partly on the margin) चितयंतेण भणि पलीवश्णा कुमारस्त तुम्हाणं कत्थ जम्मो कत्तो वा आगया। कुमारेण भणिय। अयोज्झापुरवरीओ. 25) Pom. तेण भणियं before कत्थ etc., P अउज्झपुरवरी. 26) P भरहावासे, Jom. तं. 27)" om. कुमारेण भणियं before किं कज, Jom. तेण भगियं, Pom. जेग लोए. 28)P अवज्झाए, adds जइ before तुम कीस, P -पाय- 29)P सव्वं for सम्वो. 31) पत्थ for पत्थं. 32)J तहा वि, P न मज्जर जहते, J ता for तो, P किंपि पयर्ड पि न याणिय केहि नि नरेहिं. 33) जइ (for तेण) भणियं तेण जइ, Pom. पुण. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy