SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ STUDIES IN JAIN LITERATURE 20. जं जस्स हवइ निययं नरस्स लोगम्मि लक्खणावयवं । तं तस्स होइ नाम, गुणेहि गुणषच्चयनिमित्तं ॥ ख़ग्गेण खसाधारी धषुहेबाधणुधरो पडेण पडी । आसेण आसवारो हत्थारोहो. स हत्थीणं ॥ इक्खूण य इक्खागो जाओ विज्जाहराण विज्जाए । तह वाणराण वंसो, वाणरचिंधेण निव्वडिओ ॥ वाणरचिंधेण इमे, छत्ताइनिवेसिया कई जेण । विज्जाहरा जणेणं वुच्चंति हु वाणरा तेणं ।। -VI. 86-89. 21. Cf. मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः । -Raghu. I. 13b. 22. Cf. गतं न शोच्यम् । 23. Cf. विनाशकाले विपरीतबुद्धिः । 24. Cf. मरणान्तानि वैराणि । —Ramayana, VI. c 112 v. 25. . 25. Cf. गृहं तु गृहिणीं विना कान्तारादतिरिच्यते । 26. Cf. यथा राजा तथा प्रजा । 27. Cf. जातस्य वि ध्रुवो मृत्युः । -Bhagavadgita. II. 27a. 28. Cf. संदीप्ते भवने तु कुपखननं प्रत्युद्यमः कीदृशः । --Bhartrhari, Vairazyasataka. 75 29.Cf. अतिरभसकतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः । Bhartrhari, Nitisataka, 95 cd. 30. Cf. खलः सर्षपमात्राणि परच्छिद्राणि पश्यति । आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ -Bhārata I. 3069. 000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001868
Book TitleStudies in Jain Literature
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2001
Total Pages114
LanguageEnglish
ClassificationBook_English, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy