SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ STUDIES IN JAIN LITERATURE follows : अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ।।-Skandha II, Adhyaya 10, v. 1 and सर्गोऽस्याथ विसर्गश्च वृत्ती रक्षान्तराणि च । वंशो वंशानुचरितं संस्था हेतुरपाश्रयः ॥ दशभिर्लक्षणैर्युक्तं पुराणं तद्विदो विदुः । केचित्पञ्चविधं ब्रह्मन् महदल्पव्यवस्थया ।-Skandha XII, Adhyaya 7. V. 9.10. 4. तीर्थेशामपि चकेशां हलिनामर्धचक्रिणाम्। त्रिषष्टिलक्षणं वक्ष्ये पुराणं तदिद्वषामपि । पुरातनं पुराणं स्यात् तन्महन्महदाश्रयात् । महद्भिरुपदिष्टत्वात् महाश्रेयोऽनुशासनात् ॥ कवि पुराणमाश्रित्य प्रसृतत्वात् पुराणता । महत्त्वं स्वमहिम्नैव तस्येत्यन्यनिरुच्यते ।। महापुरुषसम्बन्धि महाभ्युदयशासनम् । महापुराणमाम्नातमत एतन्महर्षिभिः ॥ -Adipurana I-20-23. 5. ऋषिप्रणीतमाएं स्यात् सूक्तं सुनृतशासनात् । धर्मानुशासनाच्चेदं धर्मशास्त्रमिति स्मृतम् ॥ इतिहास इतीष्टं तद् इति हासीदिति श्रुतेः । इतिवृत्तमथैतिह्यमाम्नायञ्चामनन्ति तत् ॥ -Adipurana 1-24-25. 6. पुराणमितिहासाख्यं यत्प्रोवाच गणाधिपः । -Adipurana I. 26a. 7. See Puspadanta's Mahapurana (edited by Dr. P. L. Vaidya) Vol. I (p. 9). 8. ठिइवंससमुप्पत्ती पत्थाणरणं लवंकुसुप्पत्ती । निव्वाणमणेयभवा, सत्त पुराणेत्थ अहिगारा ॥ 9. लोको देशः पुरं राज्यं तीर्थं दानतपोऽन्वयम् । पुराणेष्वष्टधाख्येयं गतयः फलमित्यपि ॥ In the article called Jain-Purāna (Jain Siddhānta Bhāskara, Vol. VIII, part I, p.4, June 1941) Pandit K. Bhujabali Shastri mentions the eight topics of a Jain Purāna according to the view of Pampa, a great Kannada poet : (१) लोकाकार-कथन (२) देशनिवेशोपदेश (३) नगरसम्पत्परिवर्णन (४) राज्यरमणीयकाख्यान (५) तीर्थमहिमासमर्थन (६) चतुर्गतिस्वरूपनिरूपण (७) तपोदानविधानवर्णन (८) तत्फलप्राप्तिप्रकटन It is very obvious that Pampa's source is Jinasena. 10. .....चरियं वोच्छामि पउमचरियं....। (I. 8) को वण्णिऊण तीरइ नीसेसं पउमचरियसंबंधं । (I. 9) अह पउमचरियतुंगे, वीरमहागयवरेण निम्मविए । (I. 29) सुत्ताणुसार-सरसं रइयं गाहाहि पायडफुडत्थं । विमलेण पउमचरियं संखेवेणं निसामेह ।। (I.31) पउमस्स चेट्ठियमिणं.... (I, 33) एयं अट्ठमरामदेवचरियं (I, 90) For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001868
Book TitleStudies in Jain Literature
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2001
Total Pages114
LanguageEnglish
ClassificationBook_English, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy