SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 330 STUDIES IN JAIN LITERATURE तथा रौद्रशक्त्या तु जनितं वैक्लव्यं मनसो भयम् / दोषेक्षणादिभिर्गर्दा जुगुप्सेति निगद्यते / तथातत्त्वज्ञानाद् यदीादेनिर्वेदः स्वावमाननम् / इत्यादिनियुक्तशोकादिप्रवृत्तिकानां करुणादीनां रसत्वनिषेधात् / यत्तु शोकादयोऽपि रत्यादिवत् स्वप्रकाशज्ञानसुखात्मका इति तदुन्मत्तप्रलपितम् / -Ibid p. 21 35. Ibid, p. 16 and pp. 21-22. 36. ननु कथमजविलापादिकं कविभिर्वर्ण्यत इति चेत्, उच्यते-तेषां अजमहीपति-प्रभृतीनां स्वस्वप्रियानुराग प्रकर्षप्रतिपत्त्यर्थम् / . . .एवं शान्तस्यापि वर्णनं मुमुक्षूणां वैराग्यातिशयप्रतिपत्तये / एवं भयातिशयवर्णनं तत्तद्व्यक्तीनां मार्दव. . . प्रतिपादनाय / वस्तुतस्तु कविभिः स्वशक्तिप्रदर्शनार्थमेव पद्मबन्धाबन्धादिनिर्माणवत् तत्र तत्र प्रवर्त्यत इति / --Ibid, p.22 000 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001868
Book TitleStudies in Jain Literature
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2001
Total Pages114
LanguageEnglish
ClassificationBook_English, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy