SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ JAIN CONTRIBUTION TO SANSKRIT POETICS AND AESTHETICS 329 by him in his own vol. Essays In Sanskrit Criticism, pub. by Karnataka University, Dharwad, 1974, pp. 307-310. 23. Published in Kavyamala Series, No. 43, "Nirnaya-sagar" press, Bombay. 1915. 24. Edited By Dr. H. G. Shastri, L. D. series No. 3, L. D. Institute of Indology., Ahmedabad 380 009, 1964. 25. Printed in Chowkhamba Sanskrit Series. Benares, 1931. 26. Art Experience By M. Hiriyanna, Kavyaiaya Publishers Mysore, 1954, p. 2, and p. 64. 27. Vide Bhoja's Srrigaraprakasa by Dr. Raghavan, 1978 edition, (p. 432) and Sarasvatikanthabharana, (ch V,) (p. 722) N. S. edn, Bombay, 1934. 28. Incidentally, it may be noted that Ajitasena, the author of Alamkaracintamani, introduces the technical terms of Jain philosophy, namely, inanavaraniya (karma), viryantaraya (karma) and their ksayopasama, and mohaniya (karma) in defining Sthayibhava : क्षयोपशमने ज्ञानावृतिवीर्यान्तराययोः / इन्द्रियानिन्द्रियैर्जीवे त्विन्द्रियज्ञानमुद्भवेत् // 1 // तेन संवेद्यमानो यो मोहनीयसमुद्भवः / रसाभिव्यञ्जकः स्थायिभावश्चिवृत्तिपर्ययः / / 2 / / ___-अलंङ्कारचिन्तामणौ पञ्चमे परिच्छेदे 29. Abhinavagupta refers to the Samkhya view of rasa (that it is sukha-duhkha-svabhava) in his Abhinavabharati (Chapter VI p. 270, 4th edn). येन त्वभ्यधायि-सुखदुःखजननशक्तियुक्ता विषयसामग्री बायैव साङ्ख्यदृशा सुखदुःखस्वभावा रसः / Vide also, Dr. Raghavan : The Number of Rasas, The Adyar Library And Research Centre, Adyar, Madras 600 022, 1979, (Ch.VII). The fact, however, remains that it is Ramacandra and Gunacandra who for the first time forcefully and elaborately set forth this view. 30. तत्रेष्टविभावादिप्रथितस्वरूपसम्पत्तयः शृङ्गार-हास्य-वीराद्भुत-शान्ता पञ्च सुखात्मानोऽपरे पुनरनिष्टविभावाद्युप नीतात्मानः करुणरौद्रबीभत्स-भयानकाश्चत्वारो दुःखात्मानः / यत् पुनः सर्वरसानां सुखात्मकत्वमुच्यते, तत् प्रतीत (?प्रतीति-बाधितम्) / --Natyadarpana, GOS edn, Baroda, 1959, p. 141. 31. भयानको बीभत्सः करुणो रौद्रो वा रसास्वादवतामनाख्येयां कामपि क्लेशदशामुपनयति / अत एव भयानकादिभिरुद्विजते समाजः / न नाम सुखास्वादादुद्वेगो घटते / यत् पुनरेभिरपि चमत्कारो दृश्यते, स रसास्वादविरामे सति यथावस्थितवस्तुप्रदर्शकेन कवि-नट-शक्ति-कौशलेन / विस्मयन्ते हि शिरच्छेदकारिणाऽपि प्रहार-कुशलेन वैरिणा शौण्डीरमानिनः / p. 141. 32. अन्ये च सर्वाङ्गाह्लादकेन कविनटशक्ति-जन्मना चमत्कारेण विप्रलब्धाः परात्मरूपतां दुःखात्मकेष्वपि करुणादिषु सुमेधसः प्रतिजानते / एतदास्वादलोल्येन प्रेक्षका अपि एतेषु प्रवर्तन्ते / कवयस्तु सुखदुःखात्मकसंसारानुरूप्येण रामादिचरितं निबध्नन्तः सुखदुःखरसानुविद्धमेव ग्रनन्ति ....अपि च सीताया हरणं द्रौपद्याः कचाम्बराकर्षणं.... अभिनीयमानं सहृदयानां को नाम सुखास्वादः ? / ....यदि चानुकरणे सुखात्मानः स्युर्न सम्यगनुकरणं स्यात्, विपरीतत्वेन भासनात्... 33. ....इति प्राचां निष्कर्षः / तदपेक्षया कामिनीकुचकलशस्पर्शचन्दनानुलेपनादिनेव नाट्यदर्शन-काव्यश्रवणाभ्यां सुखविशेषो जायते / स एव तु रस इति नवीनाः / -- Kavyaprakasakhandana p. 16 34. इष्टनाशादिभिश्चेतोवैक्लव्यं शोक उच्यते / Stud.-42 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001868
Book TitleStudies in Jain Literature
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2001
Total Pages114
LanguageEnglish
ClassificationBook_English, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy