SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ 220 STUDIES IN JAIN LITERATURE p. 147, 11 23-25 : Because these sattvikabhavas occur in connection with each one of the rasas and because they do not possess even a slight trace of independence (autonomy) not even like the vyabhicaribhavas on the analogy of a king's servant engaged in his own marriage ceremony who is followed by the king (at the time of the marriage procession; i. e., in relation to his own servant the king occupies, for the time being, a position subordinate to that of his own servant.) and because examples of the sattvikabhavas are easily available in literature) they have not been cited in the Vrtti (viz., Alamkaracudamani). Notes and References : * Journal of the Oriental Institute Vol. 38, Nos. 1-2, September-December, 1988, issue, pp. 91-106. 1. व्यभिचारिणश्चास्यालस्यौग्र्यजुगुप्सावाः / --NS VI. p. 306 Cf. "The point is that normally jugupsa is the sthayibhava of bibhatsa. It is not given in the list of the thirty-three vyabhicaribhavas, but the very fact that Bharata says that it should not be used in love shows that he felt that it could be a vyabhicaribhava as well as a sthayibhava. He, therefore, felt that under certain circumstancs, ordinary vyabhicaribhavas could become sthayibhavas, and sthayibhavas could become vyabhicaribhavas." -Santarasa.. (p. 124, f.n.1) 2. For example (i) व्यभिचारिणश्चास्य (करुणस्य) निर्वेद... स्तम्भ-वेपथुवैवाश्रुस्वरभेदादयः / -NS VI. p. 317 (ii) भावाश्चास्य (भयानकस्य)...स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्य...मरणादयः / --NS VI. p. 326. 3. तस्याश्रुपातपरिदेवनमुखशोषवैवर्ण्य.. स्मृतिलोपादिभिरनुभावैरभिनयः प्रयोक्तव्यः / __ व्यभिचारिणश्चास्य निर्वेद... स्तम्भ-वेपथु-वैवाश्रुस्वरभेदादयः / --NS VI. p. 317 4. तस्य प्रवेपित... पुलकमुखवैवर्ण्यस्वरभेदादिभिरनुभावैरभिनयः प्रयोक्तव्यः / भावाश्चास्य स्तम्भस्वेदगद्गदरोमाञ्चवेपथुस्वरभेदवैवर्ण्यमरणादयः / --N VI. p. 326 5. तस्य नयनविस्तार... रोमाञ्चाश्रुस्वेद... भ्रमणादिभिरनुभावैरभिनयः प्रयोक्तव्यः / भावाश्चास्य स्तम्भाश्रुस्वेदगद्गदरोमाञ्चावेग.. प्रलयादयः / ~-~NS VI. p. 330. 6. (6) वैवाश्रुस्वरभेदा अत्र बहिरुद्भित्र [? बहिरनुद्भिन्न) स्वभावाश्चित्तवृत्त्यात्मानो गृह्यन्ते / तथा हि वक्तारो भवन्ति 'अश्रुणा पूर्णोऽस्य कण्ठो न च नयनजलं दृष्टम्' इति / एते ह्यश्रुप्रभृतयो व्यभिचारित्वाभिनेयत्वोपजीवनायैव मध्ये निर्दिष्टा इत्यवोचाम वक्ष्यामश्च / तेन न पौनरुक्त्यम् / --A. Bh. VI. p. 318, Prof. Kangle's edn. (ii भावा इति व्यभिचारिणः / स्वेदादयो बाह्याः / आभ्यान्तराः सात्त्विका- (क)-भावोऽपि ? (?स्वेदादयो बाह्या आभ्यन्तरसात्त्विकाभावेऽपि विषस्पर्शज्वरादिना भवन्ति / ततोऽनैकान्तिकाः / आन्तरा अनुद्रिक्ता व्यजनग्रहणादिभिरुद्रिक्ताः / (? "ग्रहणादिभिः, उद्रिक्ता) बायैः स्वेदादिभिर्व्यक्ता व्यभिचारिरूपाः पठिताः / -A. Bh. VI. p. 321, Prof. Kangle's edn. p. 285 (iii) वागङ्गेति / वागादयस्तत्कर्मसु वर्तन्ते / तेन वर्णनात्मना वाचिकेन संनिवेशवलनादी (? दि)-- नाङ्गिकेनान्तर्बहिरात्मना सात्त्विकेन करणभूतेनोपेतान् सम्बद्धान् / .-A. Bh. VII. p. 343, Prof. Kangle's edn. p. 367 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001868
Book TitleStudies in Jain Literature
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2001
Total Pages114
LanguageEnglish
ClassificationBook_English, Literature, & Story
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy