SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 26 हरिभद्रसूरिकृतं धूर्तख्यानम् । तो सो भयसंभंतो णासंती बयरिआसमे पत्तो । तत्थ हरी यिमत्थो भिक्खं देहि त्ति संलत्तो ॥ ता तेण तक्खणं चिअ मुक्कसिरा अप्पणो णिलाडम्मि । बंभाणसिरकवाले रुद्देण समुद्दिअं' हिट्ठे ॥ वाससहस्सेण वि तं ण भरिजइ तीइ रुहिरधाराए । तं रुहिर मंगुलीए पसुवइणा डोहिअं णवारें ॥ बंभाणसिरकवाले केस वरुहिरंगुलीइ रुहस्स । तो रत्तकुंडलिणरो तिन्हं संजोगओ जाओ ॥ सो रुणाणत्तो पजुज्झिओ सेअकुंडलीइ समं । जुज्झताणं 'ताणं वाससहस्सं अइकंतं ॥ तो गिहिऊण दुन्नि सव्वेहि वि सुरवरेहिं मिलिएहिं । सकस्स गरो सूरस्स समपिओ बीओ ॥ भणिआ भारहकाले भारहजुज्झस्स कारणट्ठाए । भारहवयारकाले उवणिजह मणुअलोयम्मि ॥ तो काले संपत्ते सूरो कुंतीह रूवउम्मत्तो । कयसंजोओ तीए कुच्छीइ जणेइ तं गन्भं ॥ सण्णद्धबद्धकवओ कुंतीकण्णेण णिग्गओ कण्णो । तो किं तुमं ण णीसरिसि कुंडीगीवाइ मूलसिरी ॥ गंगा अणोरपारा कहमुत्तिष्ण त्ति भणसि मे जं तु । इत्थ वि पचयजणणं सुणेहि रामायणे वित्तं ॥ सीआपउत्तिहेउं पवणसुओ राहवेण आणत्तो । लंकापुरिं अइगओ बाहाहिं महोअहिं तरिउं ॥ दिट्ठाए सीआए पिअपडिवत्तिं सुणित्तु तुट्ठाए । भणिओ कह ते उअही तिण्णो हणुअंत सो भणइ ॥ भवति चात्र श्लोक: Jain Education International 11 R मिरिकवालं । 2 A समुडिमं । 3 Bता। 4 A तुम नर णीसरति । 6 B तिना । तव प्रसादात्तव च प्रसादाद् भर्तुश्च ते देवि तव प्रसादात् । साधून ते (?) येन पितुः प्रसादात् तीण्णों मया गोष्पदवत् समुद्रः ॥ १ ॥ जह तेण समुत्तिष्णो तिरिएण महोअही दुरुत्तारो । तो किं तए णरुत्तम ण हुज्ज गंगा' समुत्तिणा ॥ जं भणसि कह णु धारा छम्मासा धारिया सिरेण मए । इथ वि मे सुण हेउं दिआइसुइआगयं वयणं ॥ लोगहि अट्ठाए किर गंगा अन्भत्थिया सुरवरेहिं । अवयरसु मणुअलोअं सग्गाओ भणइ सा ताहे ॥ For Private & Personal Use Only * * * A ↑ 8 8 8 8 ७६ ७७ ७८ ७९ ८१ ८२ ८३ * ६ * ८४ ८५ ८६ ८७ *७*८८ ८९ 5. B. गंगां । www.jainelibrary.org
SR No.001861
Book TitleDhurtakhyan
Original Sutra AuthorHaribhadrasuri
AuthorJinvijay
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages160
LanguageSanskrit, Prakrit, Gujarati
ClassificationBook_Devnagari, Story, Literature, P000, & P030
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy