SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ३. एलाषाढकथितं कथानकम् । इक्का य तस्स हणुया ण य दिट्ठा सुरवरेहिं सव्वेहिं । हणुयाइ एस अण्णो हणुअंतो तो कओं णामं ॥ जह सच्चं पचणसुओ खंडाखंडिकओ वि संमिलिओ । तो कह सक्का वुत्तुं तुज्झ अउब्वं वयणमेअं ॥ दूसरहण कहाए सीआदेवीइ हरणसंबंधे । सेउ' संधावेउं लंकादीवं गए रामे ॥ दसमुह- रामबलाणं दुह वि भडवाययं वहंताणं । संगमम्मि पलग्गे हण हण सद्दाउले घोरे ॥ मंदोअरिदय भटुकडेहिं णेगाई वाणरसयाई । असिपरसु' अद्धचंदष्पहारच्छिण्णंग मंगाई ॥ सत्तीपहरणिरुद्धे महीअलि पडिअम्मि लक्खणकुमारे ! रामे सोगाभिए विलवंते पवणतणएण ॥ गंतुं दोणगिरीओ उवणीचा ओसही जलतीओ । निस्सनु त्ति पभावा झडि त्ति सत्ती कि निस्सरिया || जे णिसिअरकुदुग्धाएहिं समरम्मि अभिहया पवया । संछिण्णभिण्णगत्ता ते वि अ सव्वे समासत्था ॥ विवइण्णसरीरा वि अ जइ सव्वें वानरा समुनीआ । खंडसहस्सो कओ एलसाढ ! तो जीवसि तुमं पि ॥ अण्णं च जणपगासा णिहिआ सुअपुत्थसु बहुए । किं वा तुम्हेहि इमा ण सुआ महसेणउत्पत्ती ॥ हिमसेलगुहगयाई दो वि महामेहुणं णिसेवंति । दिव्वं वाससहस्सं गिरिसुअ ससिभूसणो चेव ॥ तं सोऊण पत्तिं देवा किर तिहुअणम्मि आदण्णा । सव्वायरेण मिलिउं गन्भुवघायं विचिंतंति ॥ सुरं सामत्थेउं तिहुअणउज्जोअकारओ जलणो । महुरक्स्वरवयणपयंपिएहिं भणिओ सुरगणेहिं ॥ इक्स्स वि ता कीरह कज्जं अभत्धिएहिं जिअलोए । किं पुण महाणुभावो जं जंपर सुरसमूह त्ति ॥ जस्स य कण सव्वे देवा चिंतोवहिं समोइण्णा । तस्स य जसेण तुमं हुअवह ! इको समत्थोऽसि ॥ पविसितु 'गुहाविवरे हरपुरओ अप्पयं पयंसेमु । तो तुह कयाह विलिओ मेहुणततिं विभुजिज्जा ॥ 1 B से। 2 A र B परस । 3 B सवं । 6 B जीबनोए। 7 B गद्दाविवरे । Jain Education International १५ For Private & Personal Use Only '४४ *४*** ४६ ४७ ४८ ४७ ५१ * ५ * ५२ ५ ३ 28 ५४ ५५ ५६ ५७ IS 4 B जीवसिओ। 5 B गब्यवधायें ! 25 ५८. www.jainelibrary.org
SR No.001861
Book TitleDhurtakhyan
Original Sutra AuthorHaribhadrasuri
AuthorJinvijay
PublisherSaraswati Pustak Bhandar Ahmedabad
Publication Year2002
Total Pages160
LanguageSanskrit, Prakrit, Gujarati
ClassificationBook_Devnagari, Story, Literature, P000, & P030
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy