SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चंदलेहाए [1.33.1 नायिका - ( राजानमवलोक्य स्वगतम् ) किं णु खु एदं पेक्खिअ अदिट्ठपुरुवस्स अवत्थंतरस्स पत्तं होइ मे चित्तं । 3 राजा - वअस्स, 3 २० तंदोलण घोलिदो व गलिओ ईसीसि कण्णेउरो लावण्ण-द्दम-मंजरि व्व लसिओ सेओ पिंडालंतरे । सोहा - संगहणोसुआइ व करे लग्गीइ पुरफाइ से तं मण्णे कुसुम - ग्गहम्मि मणिणा णीदा इअं एदिणा ॥ ३४ ॥ ( स्वगतम् ) अहो इह द्विदाएं वि से आढत्त- णिव्वहणे अहिणिवेसो । जदो पुणे पसूण- णिअरेहि तहिं लुएहिं खिoणे सिरीसअ - सिरी हसिरे करम्मि । णेत्रेण किंचि परिकुंचिअ - चंचलेणं आदेइ मज्झ मण फुलमिअं रसोलं ॥ ३५ ॥ (इति सस्पृहमवलोकयति ।) III). नायिका – ( अधोमुखी ) कीस उण अअंडे ऊरू मे वेवंति । राजा - (स्वगतम्) "पत्तेसु मज्झ णअणेसु मुहं अं से पाअंबुअं परिगआ खु अवंग - माला । 1 x घोलिद व्व. 2 K मञ्जरिंग्व. 3 K ललाडंतरे. 4K संगह आसु 5 x लग्गाल, but लग्गाइ. 6 K पुप्फाल. 7K इयं. 8 K दिए. 9K अढत्त. 10 K वेषन्ति. kh I) किं नु खल्वेतं प्रेक्ष्य अष्टपूर्वस्यावस्थान्तरस्य पात्रं भवति मे चित्तम् । II ) वैयस्य, नेत्रान्दोलनचालित इव गलित ईषदीषत् कर्णपूरः, लावण्यद्रुममैञ्जरीव लसितः स्वेदो ललाटान्तरे शोभा संग्रहणोत्सुकानीव करे लग्नानि पुष्पाण्यस्याः, तन्मन्ये कुसुमग्रहे मणिना नीता इयमेतेन ॥ ३४ ॥ ( - ) अहो इह स्थिताया अपि अस्या आरब्धव्यापारे अभिनिवेशः । यतः, पूर्णे प्रसूननिकरैः तस्मिन् लूनैः, खिन्ने शिरीषक श्रीहसनशीले करे । नेत्रेण किंचित्परिकुञ्चितचञ्चलेन, आददाति मम मनः फुल्लुमियं रसार्द्रम् ॥ ३५ ॥ III) कस्मात् पुनरकाण्डे ऊरू मे वेपेते । IV) प्राप्तयोर्मम नयनयोर्मुखाम्बुजमस्याः, पादाम्बुजं प्रतिगता खलु कटाक्षमाला | हंसाकुलात् कमलात् कमलान्तरे, भृङ्गच्छ टेव १K अननुभूत for अदृष्ट given by M; M some lacuna. २ K वयस्य पश्य, M a short ३ x मञ्जरीविलसितः, M मञ्जरीव लळितरस्वदो निटालान्तरे. ४ K इहागताया. ५K पूर्णैः, ६ निकरैरस्मिन्, M प्रसूनकरैः तस्मिन् ७ शिरीषश्री, शिरीषक श्री भासुरे करे. ८ रसानम् ९ lacuna. Jain Education International For Private & Personal Use Only M पूर्णे. वेपते, www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy