________________
-I. 336]
पढमं जवणिअंतरं
अहो महिअले कहं अविरलुज्जला विज्जुला तहिं फुरइ पुण्णिमा कहमहो वहंती कहुँ । अहो कणअ - कुंभए अवि कहं दरिद्दत्तणं घणे पुलिण-मंडले कह गई ण संदीसइ ॥ ३० ॥
अवि अ ।
सुह-गंधो तम-बंधो सविलासा णील-णीरअ-वलासा । अअलंको हरिणको अदिट्ठ-पुव्वं खु दीसए सव्वं ॥ ३१ ॥ कुह वि अहो पल्लविओ कोरइओ कुह वि कुह वि मंजरिओ । को एस संपदाओ कुसुमाउह - विअअ - सिद्ध-विज्जाए ॥ ३२ ॥ नायिका - (स्वगतम् ) "अहो, वम्मह-लोअं आरोविद म्हि का वि देवआए । एसो खु भअवं वम्महो। एसा अ देवी रई । एसो अ परिअणो ।
१९
देवी - अभिजाअ-कुल- संभवा की वि कण्णआ ।
विदूषकः – ( सावधानं निरूप्य ) भो वअस्स, पेक्ख पेक्ख चक्कवट्टि - महिसी पद-लाह- इंध-बंधुराइ इमाए अब्भुद कण्णआए अंगाइ । राजा - ( अपवार्य) वअस्स, णं एव्वं भण ।
6
अहमहमिआ - गएहिं पेम्माउँलिएहि लक्खणेहिं वि । जह-ठाण - संठिएहिं आलिंगिअमंगअं किसंगीए ॥ ३३ ॥
1 K अविरलज्जुला. 2 K णीरणीलअविलासा. 3 K मुज्जविओ. 4 K लोहं for लोअं. 5 x मम्महो. 6 x कापि for का वि. 7 K लब्भ for इंध. 8 K पेम्मउलाएहि. 9 K संदठिएहिं.
अहो महीतले कथमविरलोज्ज्वला विद्युत्, तस्यां स्फुरति पूर्णिमा कथमहो वहन्ती कुहुम् । अहो कनककुम्भयोरपि कथं दरिद्रत्वं, घने पुलिनमण्डले कथं नदी न संदृश्यते ॥ ३० ॥ अपि च । सुखगन्धस्तमोबन्धः सविलासा नीलनीरजपलाशाः, अकलङ्को हरिणाङ्कः अहटपूर्व खलु दृश्यते सर्वम् ॥ ३१ ॥ काप्यहो पल्लवितः कोरकितः क्वापि कापि मञ्जरितः, क एष संप्रदायः कुसुमायुधविजय सिद्धविद्यायाः॥ ३२ ॥ I) अहो मन्मथलोक मारोपितास्मि कयापि देवतया । एष खलु भगवान् मन्मथः । एषा च देवी रतिः । एष च परिजनः । II) अभिजातकुलसंभवा कापि कन्यका । III) भो वयस्य, पश्य पश्य चक्रवर्तिमहिषीपदलाभ चिह्नबन्धुराणि अमुष्या अद्भुतकन्याया अङ्गानि । IV) वयस्य, नैन्वेवं भण । अहमहमिकागतैः प्रेमाकुलितैर्लक्षणैरपि । यथास्थान संस्थितैरालिङ्गितमङ्ग कृशाङ्ग्याः ॥ ३३ ॥
१ M कुम्भम् for कुहूम्. २ M कुत्रापि for कापि in this line ३ ॥ अहो अभिजते कुल ४ M पश्य is not repeated. ५ M एनदेव for नन्वेवं; some lacuna in the following verse,
Jain Education International
For Private & Personal Use Only
3
www.jainelibrary.org