SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ चंहलेहाए [I. 27.10राजा-"ता अविलंबिअं आणेहि णं । सुमतिः-I) देवो आणवेदि । (इति निष्क्रम्य सुश्रुतेन सह प्रविश्य) [सुश्रुतः] -'जेदु देवो। राजा - सुस्सुद, अवि कुसलं सिंधुणाहस्स। सुश्रुतः-संपदं देवस्स कुसलाणजोएण । किं च महाराअ, देवस्स सिंधुणाहस्स चिर-सेवा-पसादिएण समुद्देण दिण्णो चिंतामणि-जाई ओ को वि महामनी । तं च सअल-जण-चिंतिअत्थ-दाण-कुसलं महा-रअणं महाराअ-प्पसाद-तितरण सिंधुणाहेण महाराअस्स सि"रिमाणवेअस्स पाहुदीकरेहि ति दाऊण पेसिओ अहं । ता जिणउ वंसो चिंतामणीणं महाराअ-सण्णिहि-लाहेण । होउ अ महाराअप्पसाद-ग्गहणेण सिंधुणाहो सअल-महिवाल-मंडल-सिलाहणिज्जो। 21 ( इति चीनांशुकनिचुलितचिन्तामणि काञ्चनभाजने निक्षिपति ।) __ राजा-"सुमदे, नुवं एव्व तुज्झ सहि सुस्सुदं जहोइदं संभाविदूण पेसेहि सिंधुणाह-सआसं। ५ सुमति: - VIजं देवो आणवेदि। राजा - VII"सुस्सुद, एवं करेहि । __puts this speech in the mouth of Sumati. kh महामणि for चिंतामणि. 3K जातीओ. 4 K वित्त एण. 5 एसो for वंसो. 6 Rh महामणि for चिन्तामणीण. 7 K महाराअस्स णिहि 8 मंसल for मंडल.9 K सही. 10 K सहाअ for सआसं. ll r adds (इति निष्क्रान्ती) here. 12 This and the next speech are found only in kh which does not put this sentence in the mouth of the king but adds it in continuation of Sumati's speech जं देवो etc., and puts the next speech in Susruta's mouth. सिन्धुनाथामात्यः स्तुश्रुतो द्रष्टुकामस्तिष्ठति । I) तदविलम्बितमानयैनम् । II) यद्देव आज्ञापयति । III) जयतु देवः । IV) सुश्रुत, अपि कुशलं सिन्धुनाथस्य । V) सांप्रतं देवस्य कुशलानुयोगेन । किं च महाराज, देवस्य सिन्धुनाथस्य चिरसेवाप्रसादितेन समुण दत्तः चिन्तामणिजातीयः कोऽपि महामणिः। तं च सकलजनचिन्तितार्थदानकुशलं महारत्नं महाराजप्रसादतृप्तेन सिन्धुनाथेन महाराजस्य श्रीमानवेदस्य प्राभृतीकुरु इति दत्त्वा प्रेषितोऽहम् । तज्जयतु वंशः चिन्तामणीनां महाराजसन्निधिलाभेन । भवतु च महाराजप्रसादग्रहणेन सिन्धुनाथः सकलमहीपालमण्डलस्लाघनीयः । VI) सुमते, त्वमेव तव सखायं सुश्रुतं यथोचितं संभाव्य प्रेषय सिन्धुनाथसकाशम् | VII) यद्देव आज्ञापयति । VIII) सुश्रुत, एवं कुरु । १ र कुशलानुवादेन. २ महाराजस्य देवस्य, । किञ्च देवमहादेवस्य. ३M lacuna, K प्रसादवित्तेन. ४ र मानवेतस्य, M मानवेदस्य. ५ र एष चिन्तामणिः for वंशः चिन्तामणीनां found in M. ६ u assigns this sentence to the king and the next to Suśruta ; but they are not found in K, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy