SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ -I. 27.9] पढम जवणिअंतरं चेटी -"जं भट्टिणी आणवेदि। विदूषकः- "जइ अतणो छइलणं दंसेतुं ववसिदा सि ता जमअं कादव्वं, मलआणिलो वण्णिदव्वो, सद्धरा अ वुतं । चेटी -"तह । सुणाहि नुवं । बाला वालालि-तण्हा-पसमण-कुसला चंदणदिस्स तुंगा सिंगा सिंगार-विदा-विअरण-गुरुणो मंथरं विप्फुरंतो। लोलं लोलंबआलं परिमल-अरलं भामअंता हरंता माणं माणंसिणीणं णव-सुरहि-सिरी-बंधवा गंधवाहा ॥२७॥ राजा-"साहु चंदणिए साहु। जदो जमए वि सुहओ सद्दो सुअमो अत्यो। विदूषकः -'जइ एव्वं जिअं देवीए पराजिअं वअस्सेण । (पुरो: विलोक्य ) अहो अमच्चो सुमई दुवारे । राजा -"किं सुमई । पवेसेहि णं । विदूषकः-(परिक्रम्य, सुमतिना सह प्रविश्य ) VI'एसो सुमई। [सुमतिः] - VIIIजेदु देवो। राजा-सुमदे किं। सुमतिः-देव, सिंधुणाहामच्चो सुस्सुदो दबुकामो चिट्टइ। , ____1_kh चन्दनिका for चेटी. 2 K च्छइत्तणं ।. 3 Kh चन्दनिका- तह पठति ।, but x has जह for तह. 4 K सीगा सीगारविन्दा 5K लोलम्बओलं. 6 K adds विदूषकः- again before this sentence. 7 Kputs this speech in the mouth of Vidusaka. वर्तते । सा मैत्री या अनर्थ अवलम्ब्यते । I) यद् भट्टिनी आज्ञापयति । II) यदि आत्मनो वैदग्ध्यं दर्शयितुं व्यवसितासि तद् यमकं कर्तव्यं, मलयानिलो वर्णयितव्यः, स्रग्धरा च वृत्तम् । III) तथा। शृणु त्वम् । बाला व्यालालितृष्णाप्रशमनकुशलाः चन्दनाद्रेस्तुङ्गात्, शृङ्गात् शृङ्गारविद्यावितरणगुरवः मन्थरं विस्तृणन्ति । लोलं लोलम्बजालं परिमल तरलं भ्रामयन्तो हरेन्तः, मानं मनस्विनीनां नवसुरभिश्रीबान्धवाः गन्धवाहाः ॥२७॥ IV) साधु चन्दनिके साधु । यतः यमकेऽपि सुभगः शब्दः सुगमः अर्थः। V) यद्येवं जितं देव्या पराजितं वयस्येन । (...) अहो अमात्यः सुमतिरेि । VI) किं सुमतिः। प्रवेशय ऍनम् । VII) एष सुमतिः । VIII) जयतु देवः । IX) सुमते किम् । X) देव, १॥ भी for भट्टिनी. २K व्यालालितृष्णाः, M व्याळाळिकृष्ण'. ३ र चन्दनाद्रेस्सतुङ्गाः शृङ्गाः, M मलबास्तगात, ४ . विस्तरन्ति. ५ र वमन्तो for हरन्तः. ६॥ श्रीबन्धवो ग. ७ M omits एनम्. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy