SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ चंदलेहाए सव्वेहिं इंदिएहिं सह चलइ मणं अग्गदो मग्ग - देसे संगो अणंगो अणुसरइ करासज्ज - कोदंड-दंडो । वाहिज्जंतीअ तीए गहिअ - रअमणप्पेहि संकप्पएहिं उक्कंटंदोलिआए पिअ जण संविहे एस गच्छामि दाणिं ॥१०॥ विदूषकः - "वअस्स, अदूरे दाणिं तुहिण -जल-दीहिआ । ( नेपथ्ये ) कप्पूरेहिमलं नुसार- सलिलासारेहि सिंचेहि मा दूरे कीरउ दूसहं सरसिअं घोरेण हारेण किं I दाणिं होहिं देह- दाह- चउरो चंदो खु मज्झे पहं ता घेतु निरंतराइ भिसिणी - पत्तादवत्ताइ मे ॥ ११ ॥ विदूषकः - ( आकर्ण्य ) भो वअस्स, किं गंडूसिअं सवणेहिं पीऊसं, ता दाणिं णअणाणं वि कुणउ सुहा - कर्वल-ग्गहं । राजामा जंप, जं पुणो वि किंचि सुणीअदि । विदूषकः - एसो तुम्हीओ म्हि । (नेपथ्ये ) किं करम्ह । ५२ फेणाअंत-मुहा सुणाल-लदिओ पत्ता मिलाणत्तणं सेना - पलव-संचओ वि सहसा संकोईदो दीसइ । 1K बन्धासङ्गो 2 K करासंज्ञको 3 वाहिजकीअ. 4 x सविए एस. 5 K दोहिइ. 6 K घपंतु. 7 K कबल. 8. 9 किंपि अ सुणी 10 K इदिआ for लदिआ. 11 " सेज्जो. 12 K सङ्कोइदं. [III. 100 वाहनं च । तथा च । सर्वैरिन्द्रियैः सह चलति मनः अग्रतो मार्गदेशे, बद्धासंगः अनङ्गः अनुसरति करासक्तकोदण्डदण्डः । उद्यमानया तथा गृहीतरयमनल्पैः संकल्पैः, उत्कठान्दोलिया प्रियजन सविधमेष गच्छामीदानीम् ॥ १० ॥ I) वयस्य, अदूरे इदानीं तुहिन जलदीर्घिका । (...) कर्पूरैरलं तुषारसलिलासारैः सिञ्च मां, दूरे क्रियतां दुःसहं सरसिज घोरेण हारेण किम् । इदानीं भविष्यति देहदाहचतुरश्चन्द्रः खलु मध्ये नभः, तस्माद् गृह्यन्तां निरन्तराणि बिसिनी पत्रातपत्राणि मे ॥ ११ ॥ II) भो वयस्य, किं गण्डू - षितं श्रवणाभ्यां पीयूषं, तस्माद् इदानीं नयनयोरपि कुरु सुधाकवलग्रहम् । III) मा जल्प, यत् पुनरपि किंचित् श्रूयते । IV) एष तूष्णीकोऽस्मि । (...) किं कुर्मः । फेनायमानमुख्यः मृणाललतिकाः प्राप्ताः म्लानत्वं शय्यापल्लवसंचयोऽपि सहसा संकोचितो १न्दोलिकायां प्रिय. २ भो वयस्य ३ K सिल्लेथ मां. ४ K इदानीं तु भवि ५ तद् Mlacuna ७ x किमपि for किंचित् of M. Jain Education International For Private & Personal Use Only for तस्माद. www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy