________________
-III. 9.7]
तइअं जवणिअंतरं विदूषकः-'भो वअस्स, पेक्ख ।
तेल्लोकस्स कराल-काल-फणिणा दहस्स णहम्हणो मुच्छंतस्स मुहुतएण अ पुणो मीलंत-सूरच्छिणो। संझा-सोणिम-सोणि पसरिअं अंगम्मि कालप्पहं
काओलं व तमिस्स-मंडणमिणं णिप्फंदमप्फुदएँ ॥ ७ ॥ राजा-"वअस्स, सच्चं एव्व ।
कत्थूरी-पंक-दिण्णो णह-सिरि-वअणे भंगुरो पत्त-भंगो विस्थारिल्लं वरिलं जलहर-पडली-मेढुंरं मेईणीए । ओलंबंतो पुरतो पिअ-विरह-दसा-दुक्ख-हेटागआणं
आसाणं वेणि-बंधो पसरइ णिबिडो एस कालंधआरो॥९॥ विदूषकः -II"ता गच्छम्ह इमिणा फलिह-मणि-सउह-दाहिण-भाअबाल-बउलाराम-पेरंतेण तुहिण-जल-दीहिऔ-परिसरं । एहि च गआ देवी भअवंतं थलीसरं दद।
राजा-IVवअस्स, आदेसेहि तुहिण-जल-दीहिआ-परिसरस्स मग्गं। विदूषकः - भो वअस्स, इदो इदो एदु भवं । (उभौ परिक्रामतः ।)
राजा-(स्वगतम्) अच्छेरं, अपुव्व-वल्लहा-दसणत्थं पत्थिदस्स मे • अपुवो परिवारो अपुव्वं वाहणं च । तह अ।
1 Kणदृह्मणो. 2K मुझन्तस्स. 3 ( सूरम्भिणो. 4 K पसरअं. 5 Fणिप्पन्दमफुन्दए. 6 K मेहुरं. 7K मेभुणीए. 85 लम्बन्तो पुरतो विआवि. 95 हेहाणसाणं वेणीबन्धो पसरइ. 10K कालन्धराओ. 11 र दीसिआ. 12 K थलीसरओट्टम् , but Kh °सरं दट्टम् । 13 K आदेहि. I) भो वयस्य, पश्य । त्रैलोक्यस्य करालकालफणिना दष्टस्य नष्टोष्मणः, मूर्च्छतो मुहूर्तेन पुनर्मीलत्सूर्याक्षस्य । संध्याशोणिमशोणितं प्रसृतमङ्गे कालप्रभं, कापोलमिव तमिस्रमण्डलमिदं निष्पन्दमाकामति ॥ ८॥ II) वयस्य, सत्यमेतत् । कस्तूरीपैङ्कदत्तो नभःश्रीव. दने चित्रकः पत्रभङ्गः, विस्तारवनिचोलः जलधरपैटलीमेदुरो मेदिन्याः। अवलम्बमानः पुरतः प्रियविरहदशार्दुःखाधोगतानां, आशानां वेणीवन्धः प्रसरति निबिडः एष कालान्धकारः॥९॥ III) तद् गच्छावः अनेने स्फटिकमणिसौधदक्षिणभागवालबकुलारामपर्यन्तेन तुहिनजलदीर्घिकापरिसरम् । इदानीं च गता देवी भगवन्तं स्थलीश्वरं द्रष्टुम् । IV) वयस्य, आदेशय तुहिनजलदीर्घिकापरिसरस्य मार्गम् । V) भो वयस्य, इत इत एतु भवान् । VI) आश्चर्यम् , भपूर्ववल्लभादर्शनार्थ प्रस्थितस्य मे अपूर्वः परिवारः अपूर्व
१ ॥ पश्य पश्य for पश्य. २ कोकोकलमिव, M काकोलमिव. ३ ( सत्यमेतत्. ४ र पको दत्तो, ४ पडूदत्तनभ'. ५ र चित्रभकुर: for चित्रकः of M, ६ र धरपटलं मेदुरं. ७ ॥ पुरस्तात् प्रिय. ८ र दुःखाधोगताननां वेणीबन्धः, M दुःखाय आननानामाशानां. ९ Komits अनेन. १० M तदादेशय for वयस्य आदेशय. ११ Momits मो वयस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org