SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ २४ चंदलेहाए [I. 41.4__राजा-"गोसण्ण, मा मा एव्वं । किं इंदिरा गहिआ मुउंदेण णाहिणंदीअदि दुद्ध-वारिही। ता उद्धरेहि णं। मणिराअं पुणो वि 'अम्हाणं अणगहिउं देवाराहण-मंदिरे अच्चणत्थं ठाविजण गच्छम्ह संझं वंदिर। (निष्क्रान्ताः सर्वे ।) ॥ इअं चंदलेहाअं पढमं जवणिअंतरं॥ 1xणन्दिअदि. 2 K इ. 3 5 पठम. I) गोसंश, मा मा एवं । किमिन्दिरायां गृहीतायां मुकुन्देन नाभिनन्द्यते दुग्धवारिधिः। तदुद्धर एनम् । मणिराज पुनरपि अस्माकमनुग्रहीतुं देवाराधनमन्दिरे अर्चनार्थ स्थापयित्वा गच्छावः संध्यां वन्दितुम् ॥ ॥ इति चन्द्रलेखायां प्रथमं यवनिकान्तरम् ॥ १ KM put the Dapda after मणिराज. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy