SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ -1.41.3] पढमं जवणि अंतरं देवी - (उत्थाय ) "एहि भद्दमुहि, अंतेउरं पविसम्ह । नायिका - आर्म । ( इत्युत्थाय आत्मगतं नायकं सानुरागं तिर्यक् पश्यन्ती सप रिवारया देव्या सह निष्क्रान्ता । ) राजा - ( सनिर्वेदम् ) (III) "मज्झम्मि हंत पडिऊण पमोअ-वंझा संझा कराल- मुह-भीसण-सण्णिवाआ । देवाण दाणव-घेड व्व दिसाण मज्झं पीऊस-पाण-विहदिं सहसा करेदि ॥ ४० ॥ ( समन्ताद्वलोक्य) अहवी । मुहे राउन्भेओ अण-सुहओ दीसइ फुड णिडालग्गे लग्गे अणुसरइ सेए उडुगणो । सरोणं दाणिं अणुकुणइ कोसे सिहिअं पिओ-सारिणं मह फुरइ संझा सुहअरी ॥ ४१ ॥ २३ विदूषकः–(निरूप्य ) भो वअस्स, ऐतो खु अम्हाणं तिभुवण-लोहणिज्जा रूविणी अब्भुद - कण्णआ समासादिआ । पुणो किं णिस्सारेण इमिणा मणिणा कज्जं । गहिएस तंडुलेसुं किं तुसेहि करणिज्जं । 9 1 omits आम and adds (उत्थाय ) etc., while rh reads आं (इत्युत्थाय etc.) 2 K घटं पदिसाण मंझ 3 x omits अहवा. 4K सरोआणि 5 x माणि, but Kh दाणिं. 6 x सिहिणिअं. 7K विआ 8K पुठइ. 9 K सुहहरी 10 K एत्ता. 11 x पुणो की णिस्सारण, Kh पुणो चि किं. 12 K तंसुलेसु. यदभिरुचितं देव्याः | I) एहि भद्रमुखि, अन्तःपुरं प्रविशावः । II ) आम । III) मध्ये हन्त पतित्वा प्रमोदवन्ध्या, संध्या करालमुखभीषणसंनिपाता। देवानां दानवघटेव दृशोर्मम, पीयूषपानविहति सहसा करोति ॥४०॥ ( - ) अथवा | मुखे रागोद्भेदः नयनसुभगः दृश्यते स्फुटं, लैलाटाग्रे लग्नाननुसरति स्वेदानुडुगणः । सरोजानामिदानीमनुकरोति कोशान् स्तनं, प्रियासादृश्येन मम स्फुरति संध्या सुखकरी ॥ ४१ ॥ IV) भो एतस्मात् खलु अस्माकं त्रिभुवनलोभनीया रूपिणी अद्भुतकन्यका समासादिता पुनः किं निस्सारणीमुना मणिना कार्यम् । गृहीतेषु तण्डुलेषु किं तुषैः करणीयम् । वयस्य, Jain Education International १ K प्रविशामः २ omits आम. ३ K श्रीमोद for प्रमोद. ४ M निटाला for ललाटाग्रे. ५ ४ कोशस्तनम्, M कोशसूनं. ६ K श्रिया for प्रिया. ७ K सुखहरी ८ K इत: for एतस्मात् ९ M लाघनीया for लोभनीया. १० M 'णानेन for णामुना. For Private & Personal Use Only www.jainelibrary.org
SR No.001860
Book TitleChandralekha
Original Sutra AuthorRudradas
AuthorA N Upadhye
PublisherBharatiya Vidya Bhavan
Publication Year1945
Total Pages174
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy