SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (१२७) वासुदेव मायरो वा वासुदेवंसि गम्भं वक्कममाणंसि एएसिं चउदसण्हं महासुमिणाणं अण्णयरे सत्त महासुमिणे पासित्ता णं पडिबुझति ।। ७५॥ - बलदेव मायरो वा बलदेवसि गभं वक्कममाणंसि एसिं चउद्दसण्हं महासुमिणाणं अण्णयरे चत्तारि महासुमिणे पासित्ता णं पडिबुझंति ॥६॥ मंडलियमायरो वा मंडलियंसि गब्भं वक्कममाणंसि एएसिं चउद्दसण्हं महासुमिणाणं अण्णयरं एगं महासुमिणं पासित्ता रणं पडिबुज्झति ।। ७७॥ ~~~-कल्पसूत्र, सुबोधिका-टीका, पृष्ठ १८७ से १८६ । __इसी प्रकार भगवती-सूत्र में १६ वें शतक के छठे उद्देशा में स्वप्नों का वर्णन दिया गया है। "........कति णं भंते ! सुविणा पण्णता ?, गोयमा ! बायालीसं सुविणा पन्नत्ता, कइ णं भंते ! महासुविणा पण्णत्ता ?, गोयमा ! तीसं महासुविण पण्णत्ता, कति णं भंते ! सव्वसुविणा पएणत्ता ? गोयमा! बावत्तरि सव्वसुविणा पण्णत्ता । तित्थयरमायरोणं भंते ! तित्थगरंसि गब्भं वक्कममाणंसि कति महासुविणे पासित्ताणं पडिबुझंति ? गोयमा ! तित्थयरमायरो णं तित्थयरंसि गम्भं वकममारणंसि एएसि तीसाए महासुविणाणं इमे चोदस महासुविणे पासित्ताणं पडिबुझति, तं० गयउसभसीह अभिसेय-जावसिहिं च । चकवाट्टिमायरो णं भंते ? चक्कवट्टिसि गम्भं वक्कममाणंसि कति महासुमिणे पासित्ताणं पडिबुझंति ?, गोयमा ? चक्कट्टिमायरो चकवादिसि जाववक्कममाणंसि एएसिं तीसाए महा सु० एवं जहा तित्थगरमायरो जाव सिहिं च । वासुदेवमायरोणं पुच्छा, गोयमा ! वासुदेवमायरो जाव वक्कममाणंसि एएसिं चोदसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबु० । बलदेवमायरो वा गं पुच्छा, गोयमा ! बलदेवमायरो जाव एएसि चोद्दसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडि । मंडलियमायरो णं भंते ! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001854
Book TitleTirthankar Mahavira Part 1
Original Sutra AuthorN/A
AuthorVijayendrasuri
PublisherKashinath Sarak Mumbai
Publication Year1960
Total Pages436
LanguageHindi
ClassificationBook_Devnagari, Biography, History, Story, N000, & N005
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy